________________
सूरिसन्दृब्धम् ] श्रीजीराउलापार्श्वस्तवनम् | १५३
[ ३६ ] श्रीभुवन सुन्दरसूरिसन्दब्धं श्रीजीराउलीमण्डनश्रीपार्श्वनाथस्तवनम् ।
श्रियः क्रीडागेहं रुचिरुचिरदेहधुतिभरं त्रिलोकीविख्यात प्रकटपटुमाहात्म्यविभवम् । स्तुवे जीरापल्ली युवतिगुरुमल्लीयमुकुटं
प्रभुं श्रीवायं प्रणवमयताध्येयमनिशम् ॥ १ ॥ तव ध्यानं स्वामिन्ं ! विदधति सदा येऽधिमनसं
न सन्देहस्तेषाममरनिकरः किङ्कर इव । भुजिष्यीभावं सा भजति नृपतिश्रेणिरपि च
प्रभो ! होकारात्मन् ! जनततिरतस्त्वां श्रितवती ॥२॥ सुपर्वद्रुश्रेणीसुरवरगवीनामनुपमः
सुधाभुक्कुम्भादेरपि च महिमा विश्वविदितः ।
भवेत् खद्योतश्रीर्यदुरुमहिमादित्य पुरतः
प्रभो ! श्रीबीजात्मन् ! स भव भविनां त्वं सुखकरः ॥
सदाप्यर्हन्तं त्वाममरपतिसंसेव्यचरणं
चतुस्त्रिंशत् प्रौढातिशयक मलोल्लासनरविम् ।
स्फुरद्रत्नस्वर्णप्रकरमयसिंहासनजुषं
श्रयन् भव्यः प्राणी भजति भगवंस्तत् तव पदम् ||४||
नमस्कुर्वे सर्वे हितसुखकरं त्वां त्रिजगती
-
शरण्यं सार्वश्रीयुवतिहृदये हारसदृशम् ।