________________
M
१५२ श्रीजैनस्तोत्रसन्दोहे [ श्रीभुवनसुन्दरत्वद्रपमेव समवेक्ष्य निजस्वरूपं
ते योगिनस्तव पदं भगवल्लभन्ते ॥ २७ ॥ त्वद्गोत्रमन्त्रवरवर्णततिं स्वकीये
हृत्पङ्कजे प्रवरपत्रततौ निधाय । यो ध्यायति त्रिजगदीश्वर ! तस्य पुंसो
वश्या भवन्ति सकला अपि सिद्धयस्ताः ॥ २८ ॥ सालत्रयान्तरतिशुभ्रतरातपत्रं
सिंहासनस्थममरेश्वरसेव्यमानम् । त्वां भासुरातिशयमाशयदेशमध्ये
ध्यायनरो भवति भाजनमीशतायाः ॥ २९॥ निःस्पर्शरूपरसगन्धमजन्ममृत्यु
सिद्धं निरञ्जनमनन्तचतुष्टयाड्यम् । यश्चिन्तयत्यविरतं तव रूपमीदगू
देव ! ध्रुवं पदमसौं लभते क्रमेण ॥ ३० ॥ चौरा इव प्रबलरोगगणा जिनेन्द्र !
___ त्वद्ध्यानभानुवशतः प्रलयं प्रयान्ति । पद्माकरा इव शुभप्रकराः श्रयन्ति
___ प्रोल्लासमाशु पुरुहूतनमस्कृताङ्ग्रे ! ॥ ३१ ॥ श्रीसोमसुन्दरगुरूत्तमसूरिराजशिष्याणुना भुवनसुन्दरसूरिणा त्वम् । देव ! स्तुतः प्रवरभक्तिभरेण दद्याः सानन्दशाश्वतपदाभ्युदयस्य लक्ष्मीम् ॥
इति श्रीजीराउलिमण्डनश्रीपार्श्वनिनस्तवनम् ।
भट्टारकश्रीभुवनसुन्दरसूरिकृतम् ॥