________________
विरचितम् ]
श्रीपार्श्वनाथस्तवनम् ।
१४१
कृता देव ! वामाभुवस्ते स्तुतिर्न भूतं भयं भूरिभव्येषु तेषु । तदन्तर्गन्तं लोलचक्षुःकटाक्षैः क्षतं वीक्ष्य किं मामुपेक्षां करोषि ? ॥७॥
[ अपादानगूढम् ] भवेतां पदौ सर्वदौ सर्वदा ते स्तुतौ तात ! सैषा स्तुतिस्ते न सम्यक् । यदेते न रोगं न चानिष्टयोगं न चेष्टैर्वियोगं लभन्ते कदापि ॥८॥
[सम्बन्धगूढम् ] जिन ! रुचिरमणीनां भूषणानां भरेणाभिनवलवणिमाब्धेऽप्रस्थितेनास्पदेन। तव चरणनखानां नाकिनाथेन नम्रोन्नतमुकुटगलच्छोणाश्मनां मोह ऊहे ॥
[आधारगूढम्] येन ते चरणपर्युपासिनाऽभावि भाविशिवभूविलासिना । तेन सा त्रिजगती स लोचना लोचना किमपरास्तशोचना ॥ १० ॥
[ सम्बोधनगूढम् ] पर्वतात् धीरिमाधारो गम्भीरो वारिधेरपि । दानशौण्डोऽम्बुदेभ्योऽपि देवो वश्चित्तचिन्तितम् ॥ ११ ॥
[क्रियागूढम् ] आनन्दरोऽरुचिरपातककूटकालः क्षिप्तस्त्वयावनतदेव ! नयाश्रितस्त्वम् । किं पूर्यते मम स तेन गुणोर्भिमालिनोंवैरितस्त्रसति यो भजते हितात् ___त्वाम् ॥ १२ ॥ [ सप्तकारककसम्बोधनैकक्रियाद्विकर्मगूढम् ] ये भजन्ति नियतं त्रिकालवित् त्वां नवात्मभिमतांस्तनोषि किम् । देव ! सेवकमिमं विभालयं किं निभालयसि नो भवालयम् ॥ १३ ॥
[ पादगूढम् ]