________________
१३८
श्रीजैनस्तोत्रसन्दोहे
[ श्रीजयकीर्ति
इह स्तुतिपरिसमाप्तौ यत् स्वामिनो विज्ञप्यं तदाह कविः - इसी भावभोली कही नाह मोरी करउ वीनती रंगतउ सफल घोरी । दयालू न वा मारभावारवारी करे वीरहीरोषिते सारसारी ॥ १३ ॥
अवचूरिः ।
6
इतकोपभा च एकइतकोपभा एवं विधायै मायै - रामलक्ष्म्यै अडति - उद्यमं कुरुते इत्येवंशीलः । परतः स्त्रीपुंवत् ० ' ( सिद्ध० ३।२।४९) इत्यादिना पुंवद्भावात् हस्वत्वे एकहत कोपभमाडी । पुनः किंरूपोऽहम् ? 'मेरुतुङ्गगुरुवाणिसुमाडी' मेरुतुङ्गगुरूणां श्रीमदञ्चलगच्छाधीशश्रीमेरुतुङ्गसूरीन्द्रगुरुपादानां वाणि- वाणीं सुष्ठु - अतिशयेन मलते - धारयतीत्येवंशीलः । तेषां शिष्यलेशत्वात् गुरुवचनधारणत्वात् सकलश्रेयोऽवाप्तिरिति । गुरुमन्तरेण चाद्भारको दुराप इति युक्तं निजगुरुनामग्रहणम् । तद्वचनधारणं च । रसना अलसा सती भगवतः स्तुतौ कथं उत्साहिता ? इति तदाह
6
"
6
इत्यत्र
मूके !
"
हे मूके ! ' हि ' स्फुटम् । अड - उद्यम कुरु, कथमलसा सती तिष्ठसि ? हियड ' इवर्णादे० ' ( सिद्ध० १।२।२१ ) इत्यनेन अग्रे यत्त्वं दधियेतत् मधुवेतत् इति वचनात् । तथा हे आमन - वद, कथं मौनमाधाय तस्थुषी ? इति द्वादशपचार्थः ।। १२ ।। [ इशीभाविभोऽलीकहीन ! अह मोरीकर उवीनतीरङ्गत उ सफल ! घोरी । दयालुनवामारभावारवारी करे वीरहीरोषिते सारसारी ॥ ]
'अह पूजायाम् ' हे अलीकहीन ! - हे असत्यरहित ! मा ऊरीकुरु - मां स्वीकुरु । सेवकतया इत्यर्थः । विस्वरूपस्त्वम् ? ' इसीभाविभ: '
6
9
— शीभृङ् बीभृङ् शल्लि कथने' शीभनं शीभा ' क्तेऽटो ० (सिद्ध० ५।३।१०७ ) इत्यः । इशीभा - कामकथा तस्या न विद्यते विभा यत्र सः, इशीभाविभः । शसयोरैक्यम् । ' क्वचिच्छसयोः ' (
)