________________
सूरिविरचितम् ]
अथ भगवद् गुणस्तुतावलसायाः स्वीयरसनाया
उपदेष्टुमित्याह -
एवली न रसना मिन ढौके पासनाह हीयडा मन मूंके । एक एकहतको भमाडी मेरुतुंग गुरु वाणि सुमाडी ॥ १२ ॥
श्री पार्श्वनाथस्तवनम् ।
अवचूरिः ।
पालक:
व्याप्नोषि । वर्फ रफ ' इत्यादि 'रफ' गत्यर्थो धातुः । आङा सह व्याप्त्यर्थः आङोऽभिव्याप्त्यर्थत्वात् । अयमर्थः । यद् विष्णुः सूर्यः प्रकाशक इति तत्तद् गुणव्याप्तिरिति । किंविशिष्टस्त्वम् ? ' सुयाली' सुः -पूजायाम्, सुरासुरैः पूजितां यां - तीर्थाधिपत्यलक्ष्मीं अलते- भूषयतीत्येवं शील : ' सुयाली ' । सु-अतिशयेन यां - समवसृतिलक्ष्मीं अलतीत्यादिना वा सुयाली इति । 'ह' इत्यागमे । सिद्धान्ते हि तीर्थकर श्रीरतिशयेन वर्ण्यत इति । तथा 'रावी' रावः - शब्दो - धर्मस्य भाषणं विद्यते यस्य स रावी । तथा सुयः सुष्ठु - शोभनं अर्थात् मोक्षं सर्वोत्तमं वस्तु याति-व्याप्नोतीति एकादशपद्यार्थः ।। ११ ।
[ एव लीनरसनामिन ! ढौकेऽपासनाह ! हीयडाssमन मूके ! | एक एकइत कोपभमाडी मेरुतुङ्ग गुरुवाणी सुमाडी ॥ ]
१३७
हे इन ! - स्वामिन् ! हे 'अपासनाह ! ' अपासनं मरणं आसामस्त्येन हापयति त्याजयतीति 'अपासनाह ! ' शाश्वतपदप्रदत्वात् । अहं ' लीनरसनां प्रति ढौके ' लीनेव लीना - आलस्याल्लुकितेति यावत् । लीना चासौ रसना च लीनरसना तां तव स्तवाय उत्साहयामि इत्यर्थः 'एवः' अवधारणे । व्यवहितोऽपि क्रिययोपयुज्यते । ढोके एवेति । किं रूपोऽहम् ? एक:- अद्वितीयः संसारे सर्वेषां अपि एकाकित्वात् । अथवा एकः - श्रेष्ठः, योऽर्द्दन्तं लब्धवान् स श्रेष्टः इति । तथा 'एकहतकोपभमाडी' हता कोपस्य भा-प्रभा यया सा हतको पभा । एका-केवला । एका च
3