________________
१३०
श्रीजैनस्तोत्रसन्दोहे
[ श्रीजयकीति
अथ अन्यध्यानापनयनायाहजगन्नाथ ! सेवा करउ कोटनामी मलउ मान माया न ही के मुधामी । इस्या ध्यान तोरा धरइ चित्त मोरा सही च्छांडिवा मार संचार दोरा।। कलावंत आहू रहई द्रव्यकाजे महामोहिमूली जतां केडि धाजे । प्रभो! हउं तुहाऽरा कमा राग मारा न जाणउ कि माया पतीजउ सकारा।।
व्याख्या । [ जगन्नाथसेवाकर उ कोटनामी, मल उमानमाया नही के मुधाऽमी। इस्या ध्यानतोऽराधरइ ! चित्तमोरासहीच्छां डिवा मा रसं चारदोरा ॥ ]
अहं उमायाः आना:-प्राणाः शिवः, मां-लक्ष्मी यातीति विष्णुः, आ-ब्रह्मा तान् । शशि ‘लुगातोऽनापः' ( सिद्ध० २।१।१०७ ) इत्यत 'उमानमाया।' न 'मले' न दधामि । किंरूपोऽहम् ? 'जगन्नाथसेवाकरः' 'उ:' पूत्यै । कोट:-कौटिल्यं तं नमयतीत्येवंशील: 'कोटनामी। ' तथा 'ही' इति खेदे। 'के ? ' कियन्मात्राः । 'अमी'-ब्रह्मादयः 'मुधा'-निष्फलाः । तथा हे 'इस् !' कामविनाशक ! | ‘हे अराधरइ !' अरे-दुःषमारूपे अधरो -हीनसत्वा यस्तत्र 'इ' इत्यनुकम्पकः । ‘आध्यानतो' अर्थात् भवद्ध्यानं यावत् 'चित्तं' मनोयोग: । 'इच्छा' तृष्णाम् । रस-राग मा रत्-मा यासीत् । कया ? 'ओरा' । उव्वै तुवै धातोः क्विपि ऊर् -हिंसा ईषत् : ओर तया। किंविशिष्टया ? 'लिवा' 'लिम्पति कर्मणेति । किंविशिष्टं चित्तं ?
ओः-शिवस्य । आ-सामस्त्येन सहते इत्येवंशीलं 'ओरासहि ॥ २ ॥ [ कलावन्त आहू रह इन्द्र ! व्यकाजे ! महामोऽहिमूलीजताऽङ्केलिधाजे ! । प्रभोह उ तु हाऽरा कमारागमारानजाण उ किमाया पतीज उसनारा ॥]
कहावन्तः 'रस'-एकान्ते आहुस्त्वाम् इति । अर्थात हे इन्द्र !परमैश्वर्ययुक्त ! ' हे व्यकाजे ! ' विगतं अकं-दुःखम् , आजिश्च सामो यस्य । हे अहिमूलीजत !' अहीनाम् मू:-बन्धनं यस्मात् सोऽहिमूः । ली.