________________
રરક
श्रीजैनस्तोत्रसन्दोहे [ श्रीउदयधर्मश्रीवामेय ! त्वयि विधुरितोद्धारधन्ये प्रसन्ने___ऽवश्यं वश्या भवति भविनां लीलया सर्वसिद्धिः ॥१२॥ धीरा जीराउलीवरपुरीसारशृङ्गारभूतं - ये श्रीपार्श्वप्रभुमभिनवप्रीतिभाजः स्तुवन्ति । दुःस्थावस्था खलु विफलतां याति तेषामशेषाः
सम्पद्यन्ते हृदयदयिता एव लक्ष्मीविशेषाः ॥ १३ ॥
अवचूरिः । भविना-प्राणिनां लीलया सर्वसिद्धिर्वश्या भवति । किं विशिष्टे त्वयि ? विधुरितोद्धारधन्ये ॥ १२ ॥
ये धीराः श्रीपार्श्वप्रभु स्तुवन्ति । किं विशिष्टं श्रीपार्श्वप्रभुम् ? 'जीराउलिवरपुरीसारशृङ्गारभूतम् ' । किविशिष्टा धीराः ? अभिनवप्रीतिभाजः । खलु-निश्चितम् । तेषां धीराणां अशेषा - समस्ता दुःस्थावस्था विफलतां याति । लक्ष्मीविशेषाः हृदयदयिता एव सम्पद्यन्ते ॥ १४ ॥
लापार्थ
અથવા ધન્વન્તરિ કિસિ દિઈ, હે શ્રીરામેય! તઈ પ્રસન્ન હતઈ અવશ્યનિરન્તર ભવિયા-સંસારિયા, પ્રાણહઈ લીલાં-કણ પાખઈ સર્વસિદ્ધિ વશ્ય હુઈ વિધુરિત-વિવલનઈ ઉદ્ધારવઈ કરી ધન્ય છઈ છે ૧૨ છે
જે ધીરપુરૂષ શ્રી પાર્શ્વનાથ નઈ સ્તવઈ. રાઉલી વર-શ્રેષ્ઠ પુરી-નગરી તેહઈ સાર-મનોજ્ઞ શૃંગારભૂત છઈ. ખલુ-નિશ્ચિઈ. તેહ ધીરપુરૂષઈ, અશેષ–સઘલી દસ્થ-દુખતણી અવસ્થા વિફળતા જાઈનિફળ હુઈ. લક્ષ્મીવિશેષરત્નાદિક હૃદયનઈ વિષચિ દચિત–વલ્લભ સંપજઈ ! ૧૩ .