SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । १२३ विश्वाधारामतरलतरत्तारतारामुदारा मीश ! स्वीयां क्षिप मयि दृशं देव ! ते सेवकोऽस्मि । ॐ कुर्वाणे भवति भवति स्वार्थसिद्धिः समस्ता तन्मां स्वाहासनपतिनतोपेक्षितुं ते न युक्तम् ॥ ११ ॥ किं कल्पद्रुः किममरगवी कामकुम्भोऽपि किं वा दत्ते चिन्तामणिरपि च किं किं च धन्वन्तरिा ? । अवचूरिः । हे ईश ! मयि विषये स्वीयां दृशं क्षिप । किंविशिष्ठां दृशम् ? विश्वाधाराम् । पुनः कीदृशीम् ?, अतरलतरत्तारताराम् । पुनः किम्भूतां दृशम् ? उदाराम् । हे देव ! अहं ते-तव सेवकोऽस्मि । भवति-त्वयि ॐ कुर्वाणे सति समस्ता स्वार्थसिद्धिर्भवति । हे स्वाहासनपतिनत !-हे देवेदस्तुत ! तत्-तस्मात् कारणात् ते-तव मां उपेक्षितुं युक्तं न ॥ ११ ॥ कल्पद्रु:-कल्पवृक्षः किं दत्ते ? अमरगवी किं दत्ते ?, वा-अथवा कामकुम्भोऽपि किं दत्ते ?, च- अन्यत् चिन्तामणिरपि किं दत्ते ?, धन्वतरिक किं दत्ते ?, हे श्रीवामेय ! त्वयि प्रसन्ने सति अवश्यं निरन्तरं __भाषा હે ઈશ ! માહરઈ વિષઈ સ્વય–આપણી દશ-દષ્ટિ ક્ષિપ-આરેપિ, વિશ્વહઈ આધારભૂત છઈ. અતરલ-નિશ્ચલ તરત-તરતી તારા–મનેશ, તારા-કીકી કનીનિકા છઈ. ઉદાર-ઉત્કૃષ્ટ છઈ. હે દેવ ! હું તાહરૂં સેવક છું. તઈ કરતઈ–સ્વીકાર કરતઈ હતઈ સમસ્ત-સઘલી સ્વ–આપણું અર્થની સિદ્ધિ હુઈ. હે સ્વાહાસન-દેવ તેહનું પતિ ઇન્દ્ર તેણઈ નત-સ્તુત ! તેહ २५ j-तुर हुए-म. वेमका युत नही ॥ ११ ॥ ___ega ASE?, अमरावी-मधेनु सिEि ?, -24441 કામકુંભ-પૂણશકિસિહં દિઈ, ચ-અન્યત ચિંતામણિ કિંસિલ દિઈ?, વા
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy