________________
१२२ श्रीजैनस्तोत्रसन्दोहे [ श्रीलक्ष्मीसागरबाह्योऽप्येष श्रुतिपथगतः कस्य चित्ते विधत्ते
नैवाश्चर्यं जगति महिमा तावकीनो नवीनः ॥९॥ यस्मिन्नन्येऽजनिषत सुरा निःप्रभा निःप्रभावाः
काले तस्मिन्नपि विलसति त्वत्प्रतापप्रभावः । यद् ग्रीष्मर्तुनयति सलिलोल्लासमस्तं समस्तं
तस्मिन् काले कलयति किल प्रत्युताम्भोधि ऋद्धिम् ॥
अवचूरिः । बाह्योऽपि तावकीनो महिमा श्रुतिपथगतः सन् कस्य चित्ते आश्चर्य नैव विधत्ते ?। अपि तु सर्वस्यापि विधत्ते । कि विशिष्टो महिमा ? 'नवीनः' ॥९॥
हे नाथ ! यस्मिन् काले अन्ये सुराः निःप्रभावाः अजनिषत, किंविशिष्टाः सुराः ? निःप्रभाः । तस्मिन्नषि काले त्वत्प्रतापप्रभावः विल. सति । यतः-यस्मात् प्रोष्मतुः समस्तं सलिलोल्लासं अस्तं नयति । किल इति सत्ये । तस्मिन् काले प्रत्युत अम्भोधिः ऋद्धिं कलयति ॥ १० ॥
पार्थભૂતઈ તાહરૂ મહિમા-પ્રભાવ શ્રુતિપથગત-સાંજલિ હતુ કહિનઈ ચિત્તિ આશ્ચર્ય ન ધરઈ ? અપિ તુ સર્વનઈ ચિત્તિ ધરઈ. નવી-નવું છઇ હા
नाय ! २९ आदि अने। सु२-३ नि:प्रमा-भावरहित लामा, નિત-ગઈ પ્રભા છઈ તેણઈ કાલિ તાહરા પ્રતાપનું પ્રભાવ–મહિમાવિલસઈ, જેહ કારણ તુ ગ્રીષ્મઋતુ સમસ્ત-સઘલુ સવિલોલ્લાસ-જલાશય અસ્ત ५मा४. सि सि साय. तेष जाति प्रत्युत-हायमासी (2) संसाधिસમુદ્ર ઋદ્ધિ પામઈ | ૧૦ |