________________
१२१
सूरिविरचितम् ] श्रीपार्श्वजिनस्तवनम् । काशश्वासज्वरकरशिरःकुक्षिचक्षुर्विकाराः
शोषं श्लेष्मा क्षतमबलता वातपित्तप्रकोपाः । कण्डू कुष्टश्वयथुदवथुर्गुल्म दुर्नाम पामा
रक्षां दक्षे त्वयि विदधति व्याधयो नैव बाधाम् ॥८॥ रोगाभोगा गहनदहनव्यालदुमन्त्रयोगा
ध्याते तात ! त्वयि तनुमतां नो भवेयुः पुरोगाः ।
अवचूरिः । हे नाथ ! त्वयि दक्षे रक्षां विदधति सति व्याधयो बाधां नैव विदधति-कुर्वन्ति। के ते व्याधयः? कासश्वासज्वरकरशिरःकुक्षिचक्षुर्विकाराः, शोषः, श्लेष्मा, क्षतम् , अबलता, वातपित्तप्रकोपाः, कण्डू कुष्ठश्वयथुदवथुः गुल्म, दुर्नाम, पामा ॥ ८ ॥
हे नाथ ! त्वयि ध्याते सति तनुमतां-प्राणिनां रोगाभोगा गहनदहनव्यालदुर्मन्नयोगाः पुरोगा नो भवेयुः । हे नाथ ! जगति-विश्व एष
भाषाહે નાથ તઈ દલ–ડાહઈ રક્ષા કરતાં હૂતઈ વ્યાધિ-રોગ બાધા-પીડા २७. san व्याधि? स- स, श्वास-सास, १२-ताव, ४२स्तत १४२, शि२-भस्तता वि२, क्षि-मुमत वि७२, · यक्ष:मानित वि२, शोष-तृषा, श्लेष्म, क्षुत-छी, ममता- , पात , पित्त५, डू-मन, मुट-हैद, वयथु-AllGS, थु-ताप, शुभ-ils, भि-टनाम, पाभा-मा० ॥ ८ ॥
હે નાથ ! તઈ ધરાઈ હતઈ તનુમત-પ્રાણી નહીં રોગ તણું આભોગવિસ્તાર, ગહન-દુસ્તર દહન વૈશ્વાનર, વ્યાલ-દુષ્ટ જીવ, દમૈત્રયોગ-શાકિની મંત્રાદિક પુરેગ-અગ્રેસર ન હઈ, હે નાથ ! જગતિ-વિ%િ એ બાહ્ય-બહિ