________________
१२० श्रीजैनस्तोत्रसन्दोहे [ श्रीलक्ष्मीसापरनासम्भाव्यो भवति भवतो भावितोऽयं प्रभावः .
सूरो दूरोऽपि हि न सहते लोकमध्येऽन्धकारम् ॥६॥ मुक्ता वैद्यैरपि बहुविधैरौषधैरप्यसाध्या
विध्याता ये चिरविरचितैर्नापि मन्त्रादियोगैः । तेऽप्यातङ्का गतभव ! भवन्नामधेयाभिराम
ध्यानादेवाम्बुन इव दवा नाम निर्नाम नेशुः ॥७॥
अवचूरिः । स्थगयसि । अयं भवतः-तव प्रभावः भावितः सन् असम्भाव्यो न भवति । हि-निश्चितम् । सूरः-श्रीसूर्यः दूरोऽपि सन् लोकमध्ये अन्धकारं न सहते ॥
हे नाथ ! ये आतङ्काः-रोगा वैद्यैरपि मुक्ताः, ये रोगा औषधैः बहुविधैरपि असाच्या वर्तन्ते, पे रोग मन्त्रादियोगैरपि न विध्याताः, किंविशिष्टैर्मन्त्रादियोगैः ? चिरविरचितैः । हे 'गतभव!' गतसंसार !। नाम इति कोमलामन्त्रणे । तेऽपि आतङ्काः, निर्नाम यथाभवति तथा। नेशुः-नाशं प्रापुः। कस्मात् ? 'भवन्नामधेयाभिरामध्यानादेव।' के इव ? दवा इव, यथा दवा अम्बुनः-पानीयात् निर्नाम नश्यन्ति तथा ॥ ७ ॥
मापार्थભાવિત-મનિ ચિતવિક હૂક અસંભાવ્ય ન હઈ. હિ-નિશ્ચિઈ સૂર-શસૂર્ય ६-नई तुला माहिं ॥२-संधा३ न सह ॥ ६ ॥
હે નાથ ! જે આતંક-રોગ વૈદ્યએ મૂક્યા, જે રેગ ઔષધિ બહુવિધ -નાનાવિધે અસાધ્ય વર્તાઈ, જે રોગ મંત્રાદિ કાગિ નહી વિધ્યાત-હલવ્યા, ચિરકાલ જાણું વિરચિત-રસ્યા છઈ. નામ ઇસિ કોમલામત્રણિ, તેહઈ આતંકरोग, निनाम-भि हु४ तिम. ना-नाश पाभ्या. है! नामधेयનામના અભિરામ-મજ્ઞ ધ્યાન-ધ્યાચિવા તુંછ, જિમ દવ-દવાનલ અબુપાણતુ નિર્નામ નાઈ કે ૭ |