________________
रिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । सार्थः पार्यो न च न च बलं क्वापि कस्याप्यपेक्ष्यं
भूयो भूयो गहनगहनो गाहनीयश्च पन्थाः । एकैकस्यापि च विचरतस्त्वत्प्रसादेन मार्गे
जीरापल्ल्याः परपरिभवो नैव भूतो न भावी ॥ ५ ॥ ये त्वद्ध्यानोपगतमतयो दूरदेशेऽपि तेषां स्वस्थानस्थः स्थगयसि रुजः प्राणिनां प्राणतोऽपि ।
अवचूरिः । हे नाथ ! जीरापल्ल्था मार्गे सार्थो न च प्रार्थ्यः, च-अन्यत् जीरापल्ल्याः मार्गे क्वापि कस्यापि बलं न अपेक्ष्यम् । च-अन्यत् भूयो भूयः-पुनरपि पुनः जीरापल्ल्याः पन्था गाहनीयः । किं विशिष्टः पन्थाः ? महनगहनः । च-अन्यत् हे नाथ ! त्वत्प्रसादेन एकैकस्यापि पुरुषस्य विचरतः सतः परपरिभवो नैव भूतो न भावी ॥ ५ ॥
हे नाथ | ये पुरुषाः दूरदेशेऽपि त्वद्ध्यानोपगतमतयो वर्तन्ते । तेषां प्राणिनां रुजः-रोगान् स्वस्थानस्थः सन् प्राणतोऽपि-बलात्कारेण
भाषार्थनाय ! पान भाग सार्थ-संधात न यि - ailwj, ચ-અનંત જીરાપલ્લીનઈ માગિ કિહિંઈ કેહિનૂ બલ ન વાંછિવું.ચ-અનઈ भूयः भूयः-440 460 ०२।५वीनु भार्ग गा, गहन पनि २ गहन-भ. ગાહ છઈ. ચ-અનઈ હે નાથ ! તાહરઈ પ્રસાદિઈ એકેકા પુરૂષ હુઈ વિચરતાં
જતાં હતા પર–અનેરાનું પરિભવ-પરાભવ ન હુઉ-ન હ હસિઈ છે ૫ ' હે નાથ ! પુરૂષ દૂરદૈશિ–વેગલઈ ડૂતા તાહરા ધ્યાનનઈ વિષયિ ઉપગત
બઈ મતિ-બુદ્ધિ એવંવિધ વર્તઈ, તેહ પ્રાણીના રૂજ-ગ-સ્વ-આપણુઈ સ્થાનિ સ્થિત-હિકડુંતું પ્રાણ-બલાત્કારિઈ સ્થગઈ–ફેડઈ. એ તાહરૂ પ્રભાવ–મહિમા