________________
११८
श्रीजैनस्तोत्रसन्दोहे [ श्रीलक्ष्मीसागर -
तं लङ्घन्ते गुरुगिरिपथं साम्प्रतं वीतशोका
तङ्का गेहाङ्गणमिव भवद्भक्तिदक्षा मनुष्याः ॥३॥ येषां क्रीडा परधनपर प्राणसंहाररूपा
भूपाः सर्वेऽपि हि बहुबला येषु कुण्ठस्वरूपाः । जीरापल्ल्याः पथि विचरतां सोदरन्त्येव तेऽपि
स्तेना येनानुपमितिबलो रक्षकस्त्वं जिनेश | ॥ ४ ॥ अवचूरिः ।
बाहुल्येन यस्मिन् मार्गे पुरा - पूर्वे मनोऽपि प्रवेश न अलभत । किंविशिष्टे मार्गे ? चौराचारप्रचुरचरटव्यालमालाकराले ॥ ३ ॥
हि - निश्चितम्
येषां चौराणां परधनपरप्राणसंहाररूपा क्रीडा वर्तते, येषु चौरेषु सर्वेऽपि भूपा - राजानः कुण्ठस्वरूपा वर्तन्ते । किं विशिष्टा भूपा: ? बहुबला : ? तेऽपि स्तेना:- चौरा जीरापल्स्याः पथि विचरतां पुरुषाणां सोदरन्त्येव हे जिनेश ! येन कारणेन त्वं रक्षकोऽसि । किं विशिष्टस्त्वम् ? अनुपमितबलः ॥ ४ ॥
भाषार्थ
માર્ગનઇ વિચિ પુરા-પૂવિઈ મનિઇ પ્રવેશ ન લીધું. ચોરના આચારનિ વિષ” પ્રચુર-ધણા છઇં જે ચરટ-અન્યાયીયા, તેણુ જે ક્ષણિત, ન્યાલ દુષ્ટ જીવ તેહ તણી જે માલા-શ્રેણી તેણેિ કરાલ-રૌદ્ર છઈ ॥ ૩ ॥
હિ-નિશ્ચઈ જે ચારની પરધન અનઈ પર પ્રાણનઈં સંહારરૂપ–સંહરિવાનઈ વિષઇ ક્રીડા વઇ. જેહુ ચેારનઇ વિષયિં સઘલા ભૂપ–રાજાન, કુંડ-મંદસ્વરૂપ स्वभाव मेवंविध वर्त महु-धालु-मस - सैन्य छ६. ते स्तेन-योर-रायविना પંથનઈ-માર્ગન” વિષય વિચરતા-જાતા પુરૂષ હૂં'ઈ તેહન' સેાદરપણું આચરઈ. હું જિનેશ !–શ્રી પાર્શ્વનાથ ! જેણઈં કારણ તું રક્ષક-રાખણહાર ४६. अनुपभित-उपभानरहित जस छ ॥ ४ ॥