SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ सुरिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । स्फाराकारा ननु जिनपते ! दृश्यते ते न मूर्तिः स्फूर्तिस्तस्याः पुनरनुपमा विश्वविश्वप्रसिद्धा । शौण्डीराणां न खलु महिमा मूर्तिमात्रानुयायी यद् बालोऽपि प्रबलकरटिध्वंसधीरो मृगारिः ॥ २ ॥ चोराचारप्रचुरचरटव्यालमालाकराले प्रायो यस्मिनलभत पुरा न प्रवेशं मनोऽपि । अवचूरिः। हे जिनपते ! ननु-निश्चितम् , तव मूर्तिः स्फाराकारा न दृश्यते, पुनस्तस्या मूर्तेः स्फूर्तिः अनुपमा वर्तते । पुनः किंविशिष्टा मूर्तिः ? 'विश्वविश्वप्रसिद्धा ' सकलजगद्विख्याता । खलु-निश्चितम् । शौण्डीराणां महिमा मूर्तिमात्रानुयायी न । यतो-यस्मात् कारणात् बालोऽपि मृगारि:-सिंहः प्रबलकरटिध्वंसधीरो भवति ॥ २ ॥ हे नाथ ! भवद्भक्तिदक्षा मनुष्याः साम्प्रतं तं गुरुगिरिपथं गेहागणमिव लङ्घन्ते । किंविशिष्टा मनुष्याः ? 'वीतशङ्कातङ्काः ' प्रायो ___सापाथહે જીનપતે ! પાર્શ્વનાથ! તારી મૂર્તિ મ્હાર-મિરૂલ આકાર એવવિધ ન દીસઈ પણ તેહ મૂર્તિની સ્વર્તિ–કુરિવું અનુપમા मानडित वर्त, विश्व-सघमा विश्व-गति प्रसिद-विभ्यात ७७, ખલ-નિશ્ચિઈ. શૌડીર પુરૂષતણું મહિમા મૂર્તિમાત્રાનુયાયી-મૂર્તિ જેવડું નહી. જે કારણ તુ બાલ-બાલુઈ મૃગારિ-સિહ પ્રબલ–મદોન્મત્ત કરતીહસ્તી તણ ધ્વસનઈ વિષયિ ધીર-વૈર્ચયુક્ત હુઈ ૨ હે નાથ ! તાહરી ભક્તિનઈ વિષયી દક્ષ-પ્રવીણ મનુષ્ય-પુરૂષ હવડાં તે ગુરૂ-ગુરૂક ગિરિ–પર્વત તણુ પંથા-માર્ગ, ગેહાંગણ-ઘરતણું આંગણાની પરિ ઉધઈ, વાત-ગિઉ શકાતણું આતંક-ભય છઈ, પ્રાચબાહુચૂિઈ જેહ
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy