SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ११६ श्रीजैनस्तोत्रसन्दोहे [ श्रीलक्ष्मीसागर [ २७ ] श्रीलक्ष्मीसागरसूरिविरचितं श्रीपार्श्वजिनस्तवनम् । श्रीवायं विधुमधुसुधासारसारस्वभावं न्यायापेतोद्धतमतिचमत्कारकारिप्रभावम् । 'जीरापल्ली' पदमविपदं वारिदच्छायदेहं निःसन्देहं विमलकमलाकेलिगेहं स्तुवेऽहम् ॥ १ ॥ अवचूरिः । ( अहं श्रीवायं स्तुवे । वामाया अपत्यं वामेयः तम् । किं विशिष्टं वामेयम् ? विधुमधुसुधासारसारस्वभावम् विधु: - चन्द्रः, मधु - मधुरं वस्तु, सुधा-अमृतं, तेषां आसारो - वेगवती त्रृष्टि: तद्वत् सार:श्रेष्ठः स्वभावो यस्य तम् । न्यायापेतोद्वतमतिचमत्कारकारिप्रभावम् । ' न्यायापेता - न्यायरहिता ये उद्धतमतय- उत्कटमतयस्तेषां चमत्कारकारकारी प्रभावो यस्य स तम् । पुनः किंविशिष्टम् ? जीरापल्लीपदम्' जीरा पल्ल्यां पदं स्थानं यस्य । विपद्ररहितम् । पुनः कीदृशम् ? चासौ कमला च विमलकमला तस्याः भाषार्थ पुनः कीदृशम् ? अविपदन् ' ' विमलकमलाकेलिगेहम् केलिगेहम् - क्रीडागृहम् ॥ विमला १ ॥ , ८ 9 હું શ્રીવામેચ–પાર્શ્વનાથનઈં સ્તવ્, ન્યાયિકરી અપેત-રહિત છઈ જે ઉષ્કૃતમતિ-ઉત્કટમતિ તેહન્હઈ ચમત્કાર કારિ જેહન પ્રભાવ-મહિમા છઈ. करापब्बी-करावी तिहां यह स्थान छ, 'विष' वियहु-ष्टि रहित ઇ, વિમલ નિર્મલ છઈ જે ક્રમલા-લક્ષ્મી તેહુન્ડઇ કેલિગેહ-ક્રીડાગૃહ ६४ ॥ १ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy