________________
११६
श्रीजैनस्तोत्रसन्दोहे [ श्रीलक्ष्मीसागर
[ २७ ] श्रीलक्ष्मीसागरसूरिविरचितं श्रीपार्श्वजिनस्तवनम् ।
श्रीवायं विधुमधुसुधासारसारस्वभावं न्यायापेतोद्धतमतिचमत्कारकारिप्रभावम् ।
'जीरापल्ली' पदमविपदं वारिदच्छायदेहं
निःसन्देहं विमलकमलाकेलिगेहं स्तुवेऽहम् ॥ १ ॥ अवचूरिः ।
(
अहं श्रीवायं स्तुवे । वामाया अपत्यं वामेयः तम् । किं विशिष्टं वामेयम् ? विधुमधुसुधासारसारस्वभावम् विधु: - चन्द्रः, मधु - मधुरं वस्तु, सुधा-अमृतं, तेषां आसारो - वेगवती त्रृष्टि: तद्वत् सार:श्रेष्ठः स्वभावो यस्य तम् । न्यायापेतोद्वतमतिचमत्कारकारिप्रभावम् । ' न्यायापेता - न्यायरहिता ये उद्धतमतय- उत्कटमतयस्तेषां चमत्कारकारकारी प्रभावो यस्य स तम् । पुनः किंविशिष्टम् ? जीरापल्लीपदम्' जीरा पल्ल्यां पदं स्थानं यस्य । विपद्ररहितम् । पुनः कीदृशम् ? चासौ कमला च विमलकमला तस्याः भाषार्थ
पुनः कीदृशम् ? अविपदन् ' ' विमलकमलाकेलिगेहम् केलिगेहम् - क्रीडागृहम् ॥
विमला १ ॥
,
८
9
હું શ્રીવામેચ–પાર્શ્વનાથનઈં સ્તવ્, ન્યાયિકરી અપેત-રહિત છઈ જે ઉષ્કૃતમતિ-ઉત્કટમતિ તેહન્હઈ ચમત્કાર કારિ જેહન પ્રભાવ-મહિમા છઈ. करापब्बी-करावी तिहां यह स्थान छ, 'विष' वियहु-ष्टि रहित ઇ, વિમલ નિર્મલ છઈ જે ક્રમલા-લક્ષ્મી તેહુન્ડઇ કેલિગેહ-ક્રીડાગૃહ ६४ ॥ १ ॥