SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ mmmmmmmmmm सूरिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । स्तुतिशतैरमेयं परममुपेयं सुरनरगेयं सुध्येयं अनुभवविज्ञेयं स्वान्तध्येयं वि (जि) ष्णुमजेयं वामेयम् । भुजगेश्वरकेतुं भवजलसेतुं मलमपनेतुं सद्धेतुं शान्त्या समुपेतं श्रुतिसमवेतं सिद्धिनिकेतं वन्दे तम् ॥९॥ गीतिःइत्थं स्तुतोऽति भक्त्या निजसेवां सततमीश ! मे वितर । बुधनानरत्नचरणा रविन्दसंसेविहंसरत्नाय ॥ ९॥ [२५] श्रीजिनभद्रमूरिप्रणीतं 'षट्पत्तनमण्डनश्रीपार्श्वजिनस्तोत्रम् । षट्पत्तनपुटभेदनमण्डनमभिनौमि पार्श्वजिनमेनम् । सिंहासनमासीनं सातिशयं नीलकान्तिधनम् ॥१॥ यः पञ्चविघ्नहास्यादिषट्कमिथ्यात्वविरतिचिदभावान् । निद्रां कामं रागद्वेषौ च निहत्य निरपायः ॥ २॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy