________________
mmmmmmmmmm
सूरिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । स्तुतिशतैरमेयं परममुपेयं सुरनरगेयं सुध्येयं
अनुभवविज्ञेयं स्वान्तध्येयं वि (जि) ष्णुमजेयं वामेयम् । भुजगेश्वरकेतुं भवजलसेतुं मलमपनेतुं सद्धेतुं शान्त्या समुपेतं श्रुतिसमवेतं सिद्धिनिकेतं वन्दे तम् ॥९॥
गीतिःइत्थं स्तुतोऽति भक्त्या
निजसेवां सततमीश ! मे वितर । बुधनानरत्नचरणा
रविन्दसंसेविहंसरत्नाय ॥ ९॥
[२५] श्रीजिनभद्रमूरिप्रणीतं
'षट्पत्तनमण्डनश्रीपार्श्वजिनस्तोत्रम् ।
षट्पत्तनपुटभेदनमण्डनमभिनौमि पार्श्वजिनमेनम् । सिंहासनमासीनं सातिशयं नीलकान्तिधनम् ॥१॥
यः पञ्चविघ्नहास्यादिषट्कमिथ्यात्वविरतिचिदभावान् । निद्रां कामं रागद्वेषौ च निहत्य निरपायः ॥ २॥