________________
श्रीजन स्तोत्रसन्दोहे
जीवाजीवादिपदार्थसार्थनिर्भासकं निरावरणम् । सकलं केवलमतुलं प्राप्याभूत् सर्ववेदी यः ॥ ३ ॥ वचनातिशयैः पञ्चत्रिंशतालङ्कृतं य इह वचनम् । साष्टगुणं द्वात्रिंशदोषैर्विकलं कलं वदति ॥ ४ ॥ सेन्द्राः सुरा भुवनपा ज्योतिष्का व्यन्तराः सपरिवाराः । सव्यापाराः साराः सेवन्ते यच्चरणकमलम् || ५ ॥
११४
[ श्रीजिनभद्र
मूलातिशया एते चत्वारो यस्य जगति राजन्ते । अपरेऽपि चतुस्त्रिंशत् सङ्ख्याः ख्याता सकललोके ॥ ६॥
चत्वारः सहजाता एकादशघातिकमैघातोत्थाः । एकोनविंशतिरथो देवकृताश्चेति सर्वेऽपि ॥ ७ ॥ इत्थं श्रीअश्वसेनान्वयजलधिसमुल्लासचन्द्रोपमानः प्रोद्यन्मोहान्धकारप्रशमनविधये सूर्य तुल्योपमानः । नूतः सर्वादभुतेनातिशयगुणगणेनेह पार्श्वो जिनेन्द्रः सम्पत्तिं वस्तुनोतु प्रसुमरजिनभद्रानुगां सोऽस्तन्द्रः ॥ ८ ॥