________________
जैनस्तोत्रसन्दोहे
[श्रीहंसरत्न
कृतभवनिस्तारं परमोदारं स्तवनापारं त्रातारं । गुणपारावार कोर्तिस्फारं केवलधारं धातारम् ॥ २॥ आनंदसक्तं तोषितभक्तं छद्मविमुक्तं सुव्यक्तं
मदमत्सरमुक्तं तारणसक्तं विषयविरक्तं शियरक्तम् । अव्याहतभद्रं धैर्यगिरीन्द्रं क्षमासमुद्रं सन्मुद्रं
मुखनिर्जितचन्द्रं प्रणतसुरेन्द्रं महामुनीन्द्रं निस्तन्द्रम् ॥३॥ सुखदायोशरणं दुःखितशरणं वन्दितचरणं विगतरणं
कृतदीनोद्धरणं कलिमलहरणं विमलोकरणं प्रवरपणम् । प्रकटीकृतविनयं दर्शितसुनयं प्रवचननिलयं सत्यमय
अगणितगुणनिचयं मुनिजनहृदयं लब्धसुविनयं क्षपितभयं ॥४ कवलीकृतकालं नापिकरालं नतजनपालं सुदयालु...
दुष्कृततृणदात्रं स्तुतिशतपात्रं सुखकृद्यात्रं सत्गात्रम् । भयलतालवित्रं परमपवित्रं चारुचरित्रं दिनरात्रम्
........॥ ५॥ जम्भितकलिजातं त्रिभुवनतातं योगिध्यातं विख्यातं
विहिताधविघातं क्षपितासातं निर्जितपातं निष्णातम् । सम्भादितदासं मुक्तायासं विश्वावासं सद्भासं
कीर्तिस्थगिताशं विभुमविनाशं सदाप्रकाशं पूर्णाशम् ॥६॥ अकलितमहिमानं बुद्धिनिधानं मुक्तिनिदानं गतमानं
कृतकमठविगानं जगत्प्रधानं परमात्मानं सुज्ञानम् । यदुकुलकृतरक्षं सर्वसमक्षं विद्युतविपक्षं दुर्लक्ष्यं
दुर्गतिहतिदक्षं साधुसपक्षं वशीकृताक्षं पद्माक्षम् ॥७॥