SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ मुनिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् | १११ नमस्ते विभो ! सर्वविद्यामयाय नमस्तेऽङ्गिसल्लब्दिलीलालयाय । नमस्तेऽसम श्रेष्ठ देवेश्वराय नमस्ते नमस्ते नमस्ते नमस्ते ॥९॥ जय त्वं जगन्नेत्रपीयूषपात्र ! जय त्वं सुधांशुप्रभागौरगात्र ! | जय त्वं सदा मन्मनः स्थायिमुद्र ! जय त्वं जय त्वं जय त्वं जिनेन्द्र ! ॥ १० ॥ इत्थं स्वल्पधियापि भक्त (ति) जनितोत्साहान्मया संस्तुतः श्रीशङ्खेश्वरपार्श्वनाथ ! नतसद्भक्तैकचिन्तामणे ! | सर्वोत्कृष्ट पद प्रदान रसिकं सर्वार्थसंसाधकं तन्मे देहि जिनाङ्घ्रिपद्मविमल श्रीहंसरत्नायितम् ॥ ११ ॥ [ २४ ] श्री हंसरत्नमुनिविनिर्मितं श्रीशङ्खे श्वरपार्श्वनाथच्छन्दः । आर्या सकलसुरासुरखन्धं हृद्यगुणं जगदनिन्द्यमहिमानम् । श्रीशङ्गेश्वरपुरवरमण्डनमभिनौमि पार्श्वजिनम् ॥ १ ॥ त्रिभङ्गीच्छन्द: 'शिवसुखदातारं विश्वाधार सौम्याकारं नेतारं जित मदनविकारं करुणागारं हतरिपुवारं जेतारम् ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy