________________
जैनस्तोत्रसन्दोहे
[श्रीहंसरत्न
श्रीहंसरत्नविरचित श्रीशर्केश्वरपार्श्वनाथस्तोत्रम् । 'महानन्दलक्ष्मीघनाश्लेषसक्त ! सदा भव्यवाञ्छाविदानाभियुक्त !। सुरेन्द्रादिसम्पल्लतावारिवाह ! प्रभो ! पार्श्वनाथाय नित्यं नमस्ते ॥१॥ नमस्ते लसत्केवलज्ञानधारिन् ! नमस्ते महामोहसंहारकारिन् ! । नमस्ते सदानन्दचैतन्यमूर्ते ! नमस्ते नमस्ते नमस्त्रे नमस्ते ॥ २॥ नमस्ते जगज्जन्तुरक्षासुदक्ष ! नमस्तेऽनभिज्ञाततत्त्वैरलक्ष ! (क्ष्य !) नमस्तेऽव्ययाचिन्त्यविज्ञानशक्ते ! नमस्ते नमस्ते नमस्ते नमस्ते ॥३॥ नमस्ते गहादर्पकन्दर्पजेतनमस्ते शुभध्यानसाम्राज्य ! नेतः !। नमस्ते मुनिस्वान्तपाथोजभृङ्ग ! नमस्ते नमस्ते नमस्ते नमस्ते ॥४॥ नमस्ते सदाचारकासारहंस ! नमस्ते कृपाधार ! विश्वावतंस !। नमस्ते सुरप्रीयसंगीतकीत ! नमस्ते नमस्ते नमस्ते नमस्ते ॥ ५ ॥ नमस्ते सुदुस्तारसंसारतायिन् ! नमस्ते चतुर्वर्गसंसिद्धिदायिन ! । नमस्ते परब्रह्मशर्मप्रदायिन् ! नमस्ते नमस्ते नमस्ते नमस्ते ॥६॥ नमस्तेऽमितागण्यकारुण्यसिन्धो ! नमस्ते त्रिलोक्याप्त सम्बन्धबन्धो !! नमस्ते त्रिलोकीशरण्याय नाथ ! नमस्ते नमस्ते नमस्ते नमस्ते ॥७॥ नमस्ते सुरेन्द्रादिसंसेव्यपाद ! नमस्ते नतेभ्यः सदा सुप्रसाद ! । नमस्ते तमःस्तोमनि शभानो ! नमस्ते नमस्ते नमस्ते नमस्ते ॥ ८ ॥