________________
विरचितम् ]
श्रीपार्श्वनाथस्तोत्रम् |
सदर्पसर्पा अपि सर्पशत्रु कदर्थनाभीतिभिवावहन्तः । त्वामाश्रयन्तीश ! फगामिषेण त्रैलोक्यरक्षाविहितैकदीक्षाम् ॥१०॥ फणोरगाणां प्रणताङ्क्षिपापभेकांस्त्वमाहारपदे प्रयच्छन् । स्वां देव ! सर्वाभयदानदीक्षां यन्नात्यचारीस्त दिहाति चित्रम् ॥११॥ अद्यापि मूर्ध्ना धरणोरगेन्द्रसेव्यस्ति पिद्धां महोपसर्गम् । वहन्यमानां विपदेशतत्त्वं नेतः ! कृतज्ञेषु धुरि स्थितोऽसि ॥ १२ ॥
१०९.
स्फुरत्फणानां तव निःसपत्नप्रभा व्योमनि विस्तरन्त्यः । लोकत्रयोलोचनदत्तचित्रं विनापि भितिं रचयन्ति चित्रम् ॥ १३ ॥ प्रभो ! गभीर प्रकृतेर्विनीलदलोत्पलश्यामल भूरिभासः । फणास्तवाब्धेरिव भान्ति रत्नमिश्रोत्पतत्तुङ्गतरङ्गतुल्याः ॥ १४ ॥ स्फुरन्मणिस्फारफगान् दधाना अपि प्रदर्पास्तव देव ! सर्पाः । हर्षं प्रवर्षन्ति जनस्य दृष्टाः स्पृष्टाश्च सङ्गो हि सतां शमाय ॥ १५ ॥ श्रिताः फणास्त्वां मणिराजिभाजो रेजुः कृतार्थी कृतभव्यसार्थ ! | अतुल्यबल्लयः कुसुमाभिरामाः कल्पद्रुमं नन्वधिरूढवत्यः ॥ १६ ॥ अतुल्यकल्याण महानिधानं लभ्यं लसद्भाग्यभरोदयेन । प्रभो ! भजन्ते भुजगा भवन्तं युक्तं मणीमण्डितमौलिमध्याः ॥१७॥
'स्फारस्फूर्जत्फणानामनणुमणिगणोद्योतविद्योतिताशा
चक्रं चारूपनामप्रवरपुरमहीमण्डनं पार्श्वनाथम् । यः स्तौत्येवं तमालद्मदलपटलस्फर्द्धमानामलाङ्गज्योतिर्जाल स शर्माण्यनुभवति भवाम्भोधिपार स्थितात्मा ॥