SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ८८ श्रीजैन स्तोत्रसन्दोहे [ १३ ] महामन्त्रगर्भितं श्री कलिकुण्डपार्श्वजिनस्तवनम् श्रीमद्देवेन्द्रवृन्दा मलमुकुटमणिज्योतिषां चक्रवालैर्यालीढं पादपीठं शठकठकृतोपद्रवा बाधितस्य । लोकालोकावभासिस्फुरदुरुविमलज्ञानसदीप्रदीपः क्ष [ अशा प्रध्वस्तध्वान्तजालः स वितरतु सुखं पार्श्वनाथोऽत्र नित्यम् ॥ ँ हो हे ह्रौ विभास्वन्मरकतमणिभाकान्तमर्ते ! हि बं मों हँ तँ तँ बीजमन्त्रैः कृतसकलजगत्क्षेमरक्षोरुवक्षाः । क्ष क्ष क्ष क्ष समस्त क्षितितलमहित ! ज्योतिरुथोतिताशः ु O ७ क्षौ क्षः क्षिप्तबीजात्मकसकलतनुः सत्पदः पार्श्वनाथः ||२॥ कारे रेफयुक्तं रररररररां देव ! संसँ सयुक्तं w ु ft क्ल ब्लूद्रां [ह्रीं] समेतं वियदमलकला क्रोञ्चकोद्भासि हुँ हूँ । धुं धुंधुं धूम्रवर्णैरखिलभिह जगन्मे विधेयानुकृष्णं वौषड्द्मन्त्रं पठन्तस्त्रिजगदधिपते ! पार्श्व ! मां रक्ष नित्यम् ॥३॥ न आ का हा सर्ववश्यं कुरु कुरु सरसं कार्मणं तिष्ठ तिष्ठ क्षं क्षं हं रक्ष रक्ष प्रबलबलमहाभैरवारातिभीतेः । दां द्रीं ह्रीं द्रावयन्तो द्रव हन हन तं फट् वषट् बन्ध बन्ध स्वाहा मन्त्रं पठन्त त्रिजगदधिपते ! पार्श्व ! मां रक्ष नित्यम् ॥४॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy