________________
८८
श्रीजैन स्तोत्रसन्दोहे
[ १३ ] महामन्त्रगर्भितं
श्री कलिकुण्डपार्श्वजिनस्तवनम्
श्रीमद्देवेन्द्रवृन्दा मलमुकुटमणिज्योतिषां चक्रवालैर्यालीढं पादपीठं शठकठकृतोपद्रवा बाधितस्य ।
लोकालोकावभासिस्फुरदुरुविमलज्ञानसदीप्रदीपः
क्ष
[ अशा
प्रध्वस्तध्वान्तजालः स वितरतु सुखं पार्श्वनाथोऽत्र नित्यम् ॥
ँ
हो हे ह्रौ विभास्वन्मरकतमणिभाकान्तमर्ते ! हि बं मों हँ तँ तँ बीजमन्त्रैः कृतसकलजगत्क्षेमरक्षोरुवक्षाः ।
क्ष क्ष क्ष क्ष समस्त क्षितितलमहित ! ज्योतिरुथोतिताशः
ु O ७
क्षौ क्षः क्षिप्तबीजात्मकसकलतनुः सत्पदः पार्श्वनाथः ||२॥
कारे रेफयुक्तं रररररररां देव ! संसँ सयुक्तं
w ु
ft क्ल ब्लूद्रां [ह्रीं] समेतं वियदमलकला क्रोञ्चकोद्भासि हुँ हूँ । धुं धुंधुं धूम्रवर्णैरखिलभिह जगन्मे विधेयानुकृष्णं
वौषड्द्मन्त्रं पठन्तस्त्रिजगदधिपते ! पार्श्व ! मां रक्ष नित्यम् ॥३॥
न
आ का हा सर्ववश्यं कुरु कुरु सरसं कार्मणं तिष्ठ तिष्ठ क्षं क्षं हं रक्ष रक्ष प्रबलबलमहाभैरवारातिभीतेः ।
दां द्रीं ह्रीं द्रावयन्तो द्रव हन हन तं फट् वषट् बन्ध बन्ध स्वाहा मन्त्रं पठन्त त्रिजगदधिपते ! पार्श्व ! मां रक्ष नित्यम् ॥४॥