SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ कर्तृकम् ] श्रीपार्श्वनाथस्तोत्रम् | हँ हँ झाँ झाँ क्षहंसः कुवलयकलितैरश्चिताङ्ग ! प्रमत्तैझां हं यक्ष हंस हर हर हरहूं पक्षि वः सत्क्षिकोपं । वंज्ञं हं सः सहंसः वससरसरसं सः सुधाबीजमन्त्रै स्त्रायस्व स्थावरादेः प्रबलविषमुखं हारिभिः पार्श्वनाथ ! ||५|| ७ ु ु क्ष्मा पो क्ष्क्ष् क्ष्मरेतैरहपतिवितनुर्मन्त्रबाजैश्च नित्यं हाहाकारोग्रनादैर्श्वलद्नलशिखाकल्पदीर्घोर्ध्वकेशः । पिङ्गाक्षैर्लोलजिहै र्विपम विषधरालङ्कृतैस्तीक्ष्णदण्डै भूतैः प्रेतैः पिशाचैर्धनदकृतमहोपद्रवाद रक्ष रक्ष ॥ ६ ॥ झाँ झौं झः शाकिनीनां सपदहरसदं भिन्द्धि शुद्धबुद्धे ! ु ु ग्लौ क्ष्म ठ दिव्यजिह्वागतिमतिकुपितः स्तम्भनं संविधेहि । फट् फट् सर्वाधिरोगहमरणभयोचाटनं चैव पार्श्व ! त्रायस्वाशेषदोषादमरनरवरैर्त्तिपादारविन्दः ॥ ७ ॥ इत्थं मन्त्राक्षरोत्थं वचनमनुपमं पार्श्वनाथस्य नित्यं विद्वेषोच्चाटनं स्तम्भन वन (?) जय वशं पापरोगापनोदैः । प्रोत्सङ्गमादिस्थविरविषमुखध्वंसनं स्थायुदीर्घ .मारोग्यैश्वर्ययुक्तो भवति पठति यः स्तौति तस्येष्टसिद्धिः ॥ ८॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy