________________
कर्तृकम् ]
श्रीपार्श्वनाथस्तोत्रम् |
हँ हँ झाँ झाँ क्षहंसः कुवलयकलितैरश्चिताङ्ग ! प्रमत्तैझां हं यक्ष हंस हर हर हरहूं पक्षि वः सत्क्षिकोपं । वंज्ञं हं सः सहंसः वससरसरसं सः सुधाबीजमन्त्रै
स्त्रायस्व स्थावरादेः प्रबलविषमुखं हारिभिः पार्श्वनाथ ! ||५||
७ ु ु
क्ष्मा पो क्ष्क्ष् क्ष्मरेतैरहपतिवितनुर्मन्त्रबाजैश्च नित्यं
हाहाकारोग्रनादैर्श्वलद्नलशिखाकल्पदीर्घोर्ध्वकेशः । पिङ्गाक्षैर्लोलजिहै र्विपम विषधरालङ्कृतैस्तीक्ष्णदण्डै
भूतैः प्रेतैः पिशाचैर्धनदकृतमहोपद्रवाद रक्ष रक्ष ॥ ६ ॥
झाँ झौं झः शाकिनीनां सपदहरसदं भिन्द्धि शुद्धबुद्धे !
ु ु
ग्लौ क्ष्म ठ दिव्यजिह्वागतिमतिकुपितः स्तम्भनं संविधेहि । फट् फट् सर्वाधिरोगहमरणभयोचाटनं चैव पार्श्व ! त्रायस्वाशेषदोषादमरनरवरैर्त्तिपादारविन्दः ॥ ७ ॥
इत्थं मन्त्राक्षरोत्थं वचनमनुपमं पार्श्वनाथस्य नित्यं
विद्वेषोच्चाटनं स्तम्भन वन (?) जय वशं पापरोगापनोदैः ।
प्रोत्सङ्गमादिस्थविरविषमुखध्वंसनं स्थायुदीर्घ
.मारोग्यैश्वर्ययुक्तो भवति पठति यः स्तौति तस्येष्टसिद्धिः ॥ ८॥