________________
श्रीजैनस्तोत्र सन्दोहे [ श्रीशिक्वाद
कुन्देन्दुशङ्खवर्णाभं निर्वाहं यस्तु चिन्तयेत् । . निर्विषं कुरुते क्षिप्रं विषं स्थावरजङ्गमम् || २६ ॥ हरहारशङ्खगौरं वकारं कलशाकृतिम् ।
ठेकारवेष्टितं सुद्धं प्लवन्तं विषनाशनम् ॥ २७ ॥ वृत्ति' ।
शतपत्रस्थितेनेति शराव सम्पदस्यान्तः शिलाय
काक्वाभिहितेन फलकेऽपि वा लिखितं किञ्जलपीतवर्णेन - हरितालेन हरिद्रया वा इदम् । कुन्देन्दु०
निर्विषीकरणमाह
· -
श्वेतवर्णम् । निर्वाहेति निर्वाहो ऽवसानो मातृकान्तःस्थः हंसरूपं पक्षिराजं च यश्चिन्तयेत् - ध्यायेत् तं च अमृतलालाप्लुतं दष्टकं जिघ्रसितुं सर्वमपि समस्तमपि विषं निर्विषीकरोति ॥ २६ ॥
हर०
जीवरक्षां - शुभ्रवण वारुणं बीजं कलसांकृति- कुम्भाकारं हकारेण सकल लागतेन वेष्टितं पुनस्त्रिगुणमायया वेष्टितं अमृतेन लवन्तं विषमपि निर्विषीकरोति ॥ २७ ॥ आस्तामुपविषमिति । [ सप्तदशं यन्त्रम् १७ ] हस्ताङ्गु० -
11
विहगपतेर्भूतानां चैकत्वं दर्शयत - हस्ताङ्गुलीषु विन्यस्तं भूतपञ्चक
च प्रभावं कथयति
पृथिव्यादीनां भूतानां वैचित्र्यभावात् तदबीजानां सर्वं समस्तं - सर्वगारुडोपन्यस्तम् । क्षिप ॐ क्षीं क्षं क्षै क्षः शिवं शिखागेगे सुरविन्दु सः सुवर्णचिन्ताय हां हीं हूं है हः जीवोद्धरणे साधकमुष्टिक्रमः तस्व बन्धः तस्मात् तेनेति ॥
स्वाहा
एतदत्रव । क्षां
हाँ ह्रीं क्षांक्षों स अपहरति समस्त विषम् ।
अन्त्यान्तःस्थं सबिन्दु प्रवरकमलगं नामगर्भ सलेश ह्रीं क्षः ठं बीजवेष्टयं दिशि विदिशि दले लिव्य पद्मविकल्पम् । संaौषट् यन्त्रकोष्ठो तदपि शशिकलायुक्तठेनोप [ नाभि ] वेष्टयं शान्ति कुर्याश्वश्यं गणधर रचितं यन्त्रमेतद् गृहस्थम् ॥
०
१ "हकरा ख । २ प्लु ० ख ।