________________
विरचितम् ]
श्रीपार्श्वनाथस्तोत्रम् |
रेफसम्पुट मध्यस्थः केकारो वन्हिमण्डले ।
आक्रान्तदीप्तवर्णाभः स्तोभयेत् त्रिदशानपि ॥ २३ ॥
नीलोत्पलदलश्यामैः कैकारोपरि संस्थितः । यकारवेष्टितः तः शुद्धः पर्वतानपि चालयेत् ॥ २४ ॥
लसद्वज्रद्वयाक्रान्तमिन्द्रगोपुरमध्यगम् ।
पद्मकिञ्जल्कसङ्काशं स्तम्भयेत् त्रिपुरान्तकम् ॥ २५ ॥ वृत्तिः । 'रेफसम्पुट०
तमेव स्तोभं दर्शयति
अग्निमण्डले एकारसंस्थाने स्वस्तिकविभूषिते स्वकीय ॐकारविपतियुक्ते धकारो देवदत्तनामगर्भो रेफसम्पुटमध्यस्थः समन्ततोऽग्निबीजाक्रान्तः तद्वर्णाभैव त्रिदशानपि स्तोभयति-व्याकुलितचित्तान् करोति ॥ २३ ॥ [ चतुर्दशं यन्त्रम् १४ ]
८३
नीलोत्पल ० – नीलोत्पलदलश्यामो वकारो वायुबीज -यकारस्तस्य उपरि स्थितः ठकाररूपवायव्यमण्डलस्थः शुद्धः - धवलः पर्वतानपि चालयेत् । अनन्तरोदित वायव्यमण्डलस्थ इति । किमुक्तं भवति ? अग्निसन्तापदं दह्यमानधूमध्यामलितगात्रो नश्यति । [ पञ्चदशं यन्त्रम् १५ ]
अग्लुकफलके लिखितं यन्त्रमिदं काकपिच्छलेखिन्या । निजरकचिताङ्गारैस्तापितं नाशयेत् शत्रून् ॥ २४ ॥
अधुना स्तम्भमाह
บ
लसद्वज्र०
देवदत्ताभिधानं लसत् मध्यस्थं वज्रद्वयेनाक्रान्तं स्वनाम्ना च कान्तं इन्द्रगोपुरस्य - माहेन्द्र मण्डलस्य च मध्यगं भूयस्तत्पद्मरूपं किञ्जल्कबत पीतवर्ण त्रिपुरान्तकमपि - शङ्करमपि स्तम्भयति ॥ २५ ॥
[ षोडशं यन्त्रम् १६ ]
१. धकारो ० ख । २० मं० ख । ३
४ तकारावेष्टित ख । ५° जानय° ख ।
° धकारं योपरि ख ।