________________
૮૨
श्रीजैनस्तोत्रसन्दोहे
व्यस्त समस्तं विपतिं बहुधा परिकल्प्य पञ्चभिर्वर्णैः । जिननामाक्षरसहितैः पदं पदं सर्वविषमथनम् ॥ २१ ॥ क्षिप स्वाहा पञ्चकमनिन्दितं पञ्चभूतपरिकल्पम् । नागाष्टककुलोपेतं सत्वरजस्तमः कलानुगतम् ॥ २२ ॥
वृत्तिः कुङ्कुमगोरोचनया भूर्जदले जातिलेखिनीलिखितम् । धारयति यस्तु बाहौ स भवत्यपराजितो लोके ॥ कामनं विषष्टिकां (दष्टानां ) यशः श्रीसौख्यदायकम् । धर्मार्थकाममोक्षाणां चैनं नित्यं समुद्रद्देत् ॥ एतत् परमसद्भावं एतत् तत्त्वं मनोरमम् । सारं तु सर्वशास्त्राणां सर्वकर्मसु योजयेत् ॥ २१ ॥ क्षिप ॐ स्वाहा पञ्चक०अस्यां तमेव विपतिं ' सप्रपञ्चं कथयति - 'क्षिपॐ स्वाहा' अयं अनिन्दितो विपतिः, भूम्यादिभूतयुक्ताः सुरपतिजलवन्हिवायुमण्डलगाः । अकवासतमकपाख्या नागा विप्रादयः क्रमशः ॥ [ अजिताः ] कृष्णा रक्ताः शुक्ला : ( श्वेता : ) । पीताः कुलिशाब्जस्वस्तिकध्वजैः कलिताः ॥ करशाखासु न्यस्ताः सत्वादित्रितययुक्ताः स्युः ॥ देव्यश्च जया विजया अजिता अपराजिताः स्थितास्ताः स्युः । एवं हि विपतिवर्णाः स्तीभस्तम्भादिकं कुर्युः ॥
करन्यासं पुराकृत्वा (पुरस्कृत्वा ) स्वदेहविपतिं ततः । न्यसेत् पश्चाद्धि दष्टस्य ततः कर्म समाचरेत् ॥ २२ ॥
समारमेत् • । ग-ध ।
१ ° सपरिकरं ग घ । २
[ श्रीशिवनाग
०