SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ७६ श्रीजैनस्तोत्र सन्दोहे दैत्योपसर्गभीषणजलधरधारा 'विधौतकर्ममल ! । सर्वज्ञ ! नागवन्दित ! सर्वविषाक्षेपण ! नमस्ते ॥ १३ ॥ वृत्तिः दैत्योपसर्ग ० -- दैत्येभ्य उपसर्गस्तेन भीषण जलधरधारात्मकेन २ विशेषेण धौतः कर्ममलो यस्य स तथा तस्यामन्त्रणम् । हे सर्वज्ञ !, नागवन्दित !, हे सर्वेषां विषाणां आक्षेपण ! ते तुभ्यं नमो भवत्विति । अस्यां चक्ररूपतायां भगवन्नमस्कारः सूचितः । नष्टज्ञान ! नयस्थान ! नलिनानन ! नम्योsयान ! न संस्थान ! न त्वं केन [ षष्ठं यन्त्रम् अष्टदलकमलम् ६ ] कथम् ? सर्वज्ञभणनान्नष्टाज्ञान इति । यत एव नष्टाज्ञान अत एव नैगमादिनयस्थान ! । उपसर्गभणनात् संस्थानं सूचयति । तत्र हे नलि नान ! - विकसितपद्ममुख ! | जलधरोच्चारणात् हे सुस्वन ! नम्यस्त्वं न केन ? अपि तु सर्वेणापि । अहे जिन ! नमो भवते । धौतकर्ममल त्वात् अयान ! - वाहनरहित ! न संस्थान ! - व्यपगतरूप ! इति ॥ [ श्रीशिवनाग सङ्ग्रहं कण्डकं चैव स्तोभो मण्डलकं तथा । स्तम्भो निर्विषसङ्क्रामं अर्द्धनारीश्वरं विदुः ॥ シン ॐ क्षा क्षी क्ष क्ष क्षः . ॐ ह्रीं लाहा पलक्ष्मी स्वा स्वाहा । सङ्ग्रहः पूर्वोक्त एव । कण्डकबन्धः । ँ ँ ॐ ह्री 今 हः स्तोभः । ॐ लङ्कृते ! स्वाहा । मण्डलप्रोक्षणम् । यः । स्तम्भः । सुस्वन ! | नमो जिन ! ॥ भूरिसी भूतधात्री विचित्रवर्णैर ॐ यः यः यः पक्षि हुं ॐ पक्षि यः यः यः स्वाहा । निर्विषीकरणम् । १ ° धारानिपातधौत ग घ । २° विविध ग घ ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy