SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] श्रीपार्श्वनाथस्तोत्रम् | सकलभुवनाभिवन्दित ! गरुडस्त्वं पन्नगेन्द्रकृतपूज ! | विषमविषानलशमनो जलद इव जलप्लुतालोकः ॥ १२ ॥ ७५ वृत्तिः । आद्यन्तस्थो विपतिर्भगवन्नामान्तरेषु हूं न्यासः । न्यस्तो हस्तेऽपविषं करोति नागात्मकजलेन ॥ [ पञ्चमं यन्त्रम् ५ ] ॐ पार्श्वनाथ है स्वाहा । अस्यैव मूलमन्त्रस्य हूँकारं न्यसेत् विशेष इति ॥ ११ ॥ " सकल० हे भगवन् ! सकलभुवनाभिवन्दित ! पन्नगेन्द्रकृतपूज ! त्वं वर्त । कथम् ? विषय एव विपं तदेवानको विषयविषानल: तस्य यत् शमनं तत्र 'जलद इव- मेघ इव । असावपि विशेष्यते जलप्लुतालोक ' इति । (वियां काका) अस्यां विद्यां काका सूचयति । पन्नगेन्द्रसमासान्तः तद्बोजयोगं साधयति । जलपरधाराधेयतया तद्वीजयोगं च गरुडग्रहणात् क्षिपॐॐॐ स्वादा रेबीजान्याख्यातानि । भगवन्नामग्रहणान्नित्यं लक्ष्मीगवतीति एतत् साधयति, (रु) श्री । अत एषा विद्या रचिता - ॐ ह्रो लाह्रा पं लक्ष्मीं कुरु २ ॐ स्वाहा । इति पूजा । पूजयित्वा जिनं पार्श्व पुष्पानुलेपनैः । शुचिर्दश सहस्राणि जपेद विद्यां तदयनः ॥ शाकविन्याकन्दायैः सर्वधान्यैः फलैः शुभैः । दधिपक्कान्ननैवेद्यैर्बलिदीपेन सिद्धयति ॥ स्यन्दनं जायते गात्रे नाडीनां च प्रबोधनम् । वामेा त्वितरा पिङ्गला सुषुम्णोभवं तथा ॥ स्त्रीपुंनपुंसकाख्यास्ताः साध्यासाध्यं च ज्ञापकम् । तत्प्रवाहाद् विजानीयात् सैकविंशतिवर्तना ॥ स्तम्भ स्तोभविवादांश्च निर्विषीकरणानि च । ४ क्ष क्ष क्ष क्ष क्षः कंडके (क.) करोति विद्यासमायोगात् ॥१२॥ १००८ क्षं विचित्र पुष्पैः । : कथम् घ । २ ' वीजान्याख्याति क ख ग । ३ ' वामेडा त्वितरा पिङ्गा सुषुम्णा तूझ्या मता ग । ४ " प्रभावात् ख। ५ ' क्षोभ ग ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy