________________
७४
श्रीजैनस्तोत्रसन्दोहे [ श्रीशिवनाग
पार्श्वनाथ ! सुरपतिमुकुट तटोद्धृष्टपादन लिनयुगम् । नागाष्टकुलविषापह ! हा है है हो हुहू हं हः ॥ ११ ॥ वृत्तिः ।
ततः सिद्धि वहेद् योगं बाहौ विद्यासुसम्पुटम् ॥ शान्त्यर्थे शान्तिदं तस्य पुष्टवर्थे पुष्टिदं भवेत् । धनार्थे धनदं ज्ञेयं सुतार्थे तदं भवेत् ॥
सर्वसौभाग्यजननं सर्वोपद्रवनाशनम् ।
कर्तनं सर्वपापानां जिनभक्त्या भवेत् फलम् ॥ ९-१० ॥ [ चतुर्थं यन्त्रम् . ४ . ] ॐ पानाथ ! • हे श्रीपार्श्वनाथ ! सुरपतीनां मुकुटतटानि तैः उत्- प्राबल्येन घुष्टं - परामृष्टं पादपद्मयुतं यस्य स तथाविधः तस्यामन्त्रणम् । नानामष्ट कुलानि तेषां विषं तत् अपहन्ति यः स तथाविधः तस्यामन्त्रणं हे नागाष्टकुलविषापह !, कथम् ? । हा है है हो हु हू हं हः प्रयोगेण तस्यामन्त्रणम् । हे विषापह ! विषमविषं अपहर इत्यध्याहार्या क्रिया । अस्याम् — सूचितं कामदं यत्रं सर्वनागात्मकं परम् ।
२
नागानां हृदयं यस्मात् कालभेदेन तु क्रमात् ॥ समभ्यर्च्य जिनं पार्श्व पुष्पदीपानुलेपनः । अष्टोत्तरसहस्रं तु विचित्रकुसुमैर्जपेत् ॥
सिद्धो मन्त्रो गरुड इव करोति विषनाशनम् । क्रीडते सर्वनागैस्तु सर्वभूतमयावहः ॥
कजपत्रे स्थितान् नागान् यो वहेत् शाकिनीभयम् । तस्योपजायते नव दाघज्वरोपशामकम् ॥
ॐ पा हूँ र्श्व हूँ ना हूँ थ हूँ स्वा हूँ हाँ हूँ
१ श्री° ग घ । २ कालभेदादिह घ । ३ 'गरुडवत् ग । मेव घ । ४ °च° ख । ५ ° नागा नो० ख ।
0