________________
७७
विरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । हैं हन हन दह दह पच पच संहर संहर क्षिप हुं चचाल कलिकुण्ड !। धम धम पूरय पूरय विषोल्वणं हुं फट् स्वाहा ॥ १४ ॥
वृत्तिः । ॐ यः यः यः पक्षि ॐ स्वाहा ॐ स्वाहा ॐ स्वाहा ॐ पक्षि यः यः यः। सक्रामणम् । ॐ क्षि यः यः यः क्षिप ॐ स्वाहा । अर्द्धनारीश्वरम् ।
एतत्परमसद्भावं मन्त्रोच्चारणमुत्तमम् ।
सारं तु सर्वशास्त्राणां ज्ञानत्रिज्ञानदं २विदुः ॥ १३ ॥ *हन हन०
हे कलिकुण्ड ! प्रणतानां विषमुरुवणं हन हन, दह दह, पच उपचपरिपाकं नय, सम्-एकीभावेन हर, क्षिप-दिक्षु विदिक्षु प्रेरय प्रेरय. हु चचाल यतस्त्वमन्येषामपि कम्पितवान् । बम धम-ध्यानाग्निना भस्मीकुरु, पुरय पूरय प्रणतानामीहितं हु फट् स्वाहा । योग इति ।।
[सप्तमं यन्त्रम् ७ ] हन हन दह दह पच पच संहर संहर चचाल २ कलिकुण्ड ! धमधम पूरय पूरय एतान्यष्टौ महामन्त्रपदानि अष्टसु पद्मदलेषु परिपाटया कुर्वीत पद्ममध्योच्चारणात् पार्श्वनाथं हुंकाररूपं पद्ममध्ये लिखेत् , क्षिप हुं फट स्वाहा अनेन समन्ताद् वेष्टयेत् । यत उत्कम् --- (व्यस्तसमस्तं विपति) बहुधा परिकल्प्य विपतिमाकाशे (पञ्चभिर्वर्णैः) । जिननामाक्षरसहितं पदं पदं सर्वविषमथनम् ॥ इति ।
( गा. २१ ) त्रिगुणमायया वेष्टयेत् । १°शुभम्° घ। २ गप्रतौ त्वेवमियं गाथाॐ हन हन दह दह पच पच मथ मथ संहर क्षिप हुँ चचाल । कलिकुण्डदण्ड ! धम धम पूरय पूरय विषोल्वण हुं फट् स्वाहा ॥ ३ पच पचेति° ग-घ।