________________
विरचितम् ]
श्रीपार्श्वनाथस्तोत्रम् |
विद्यासहस्र षोडशगणनायकवीरवर्धितानन्द ! पन्नगकुलं कुलोत्तम ! निर्विषतां नय नयाभिगमात् ॥ ३ ॥ सर्वेऽपि महानागा नागाधिपकृतफणा तपच्छाय ! | कलिकुण्डदण्डनिहता नश्यन्ति विषापहारेण ॥ ६ ॥ वृत्तिः :1
5
अस्यामार्यायां यन्त्रमुपन्यस्तम् । तन्मध्यमगण्डिकाभिधानस्य प्राक् प्रतिपादितम् ।' पार्श्वनाथे 'भिधानं क्रमाचतुर्षु दलेषु न्यसेत् दलायेषु दलान्तरेषु च हर हरेति क्रमेण न्यसेत् ' नयस्य गमो नयाभिगमस्तस्मात् नयाभिगमात् पन्नगविषं एतद्यन्त्रस्य स्थापना ।
हकारस्य आभिमुख्येन निर्विषतां नयेति ॥ २ ॥
[ प्रथमं यन्त्रम् १ ]
विद्यासहस्र० स च पूर्वसिद्धाभिः कला भिर्देष्टनीयो भूयस्त्रिगुणमाय
या चेति । अस्य यन्त्रस्य फलम् ----
कुङ्कुमगोरोचनया भूयें संलिख्य वामभुजदण्डे ।
०
४
धारयति यस्तु पुरुषः स भवति जनवल्लभः श्रीमान् ॥ अपुत्रा लभते पुत्रं निन्दवो जीवितप्रजाः । यन्त्रधारणमात्रेण दुर्भगा "सुभगायते ॥
प्रभवति विषं न भुक्तं सन्निहिता लूतपिटकभूताश्च ! संस्मरणादस्य सतां पापमपि नाशमुपयाति ॥ विन्यस्तं करतलयोरेतद् विषनाशनं क्षणात् कुरुते । ह्रीँ हर हुंहः भणनाद् वामकराक्षेपण नियोगात् ॥ द्विपुटे भूर्ये विद्या लिखनीया ॥ ३ ॥
सर्वेऽपि नागानामधिपैः कृता फणाभिः आतपच्छाया यस्य, तस्यामन्त्रणम् । हे भगवन् ! तव पादप्रसादेन नश्यन्ति सर्वेऽपि महानागा भटाः इव कलिकुण्डदण्ड निहताः सन्तः । कथम् ? अपहृतविषशस्त्रा इत्यर्थः ॥ ४॥
पिक । २° ॐसर्व' ग । ३
●
सुभगा भवेत् ख ।
१
४ ° स्त्री वा ग । ५
७१
o
o
साफल्यम्क ।