________________
श्री जैनस्तोत्र सन्दोहे
ढँकारसम्पुटगतं वामकरे दण्डरूपकं ध्यातम् । ज्वालालिपरिस्फुरन्तं कलिकुण्डाज्ञामिवामोघम् ॥ ५ ॥
७२
नाशयति सर्वनागान् भूतान् व्यालग्रहांश्च विस्फोटान् । ज्वालागर्दभशाकिनिविषवेगांश्चापि रोगांश्च ॥ ६ ॥
दैत्यामरेन्द्रपूजित ! निर्नाशितदुष्टकर्ममलपटल ! । क्षिपय जिन ! हुं फट् त्वं पन्नगकुलविषमविषदर्पम् ॥ ७ ॥
वृत्तिः ।
तस्यैव कलिकुण्डदण्डस्य फलस्वरूपमाह -
ॐकारं नाशयति.
[ श्रीशिवनाग
O
0
मारण स्तम्भनं चव शत्रोरचाटनं तथा ।
ॐ ॐहूँ ॐहूँ ॥ ६ ॥
मोहनं द्वेषणं चापि क्रियाभेदात् करोति तत् ॥ ५ ॥ [ द्वितीयं यन्त्रम् २] दैत्यारे हे दैत्यामरेन्द्रपूजित ! निर्नाशितं दुष्टकर्म एव मलपटलं येन स तथा । तस्यामन्त्रणम् । हे जिन ! क्षिपय-क्षयं नय । किं तत् ? पन्नगकुलानां विषमं विषदर्पम् । हुं फट्कारनादेनेति ॥ ७ ॥
निर्विषीकरणमन्त्रबीजं सूचितम् । अष्टदलपद्ममध्यस्थस्य देवदत्तस्य क्रमेण दलेषु ॐ नमो अरिहंताणं जिननामाक्षरसहितानि कृत्वा । क्षिपहुं फटपदैस्तद् वेष्टयेत् । तत् करशाखासु ध्यात्वा गरुडकल्पेन वामकरेण तत्पदोच्चारणसहितेन सर्वे विषमविषं अपहरतीति । यन्त्रं दर्शयति
[ तृतीयं यन्त्रम् ३ ]
०
ज्वालाभिः क । 'ज्वालालि ख । २
O
फुडुत्थं° क ।