________________
गणप्रिणीतम्] श्रीस्तम्भनपार्श्वस्तवनम् । कृत्वा यत् प्रापि पुण्यं तदिह जनहितं स्वे सुसङ्घोपचारीत् मन्त्रै रत्नैः सुपूर्ण कलशमिव कृतं पार्श्व ! ते स्तोत्रमेतत् ॥३७॥
वृत्तिः । ॐ कपाल कपाल मांहि सीनि सीनीमांहि सीस करामसाहइ भीम उतारइ बावनप्रचण्डवीरकी शक्ति फुरइ । एकसासि वार २७ उज्यते । शिरोऽर्तिर्याति । अनुक्तान्यप्येतानि सोपयोगित्वाल्लिखितानि ।
जिम एयं मंताई कुणंति पुव्वुत्तमेव तुह नामं ॥ एवं कुणेई सव्वं ॐ ह्री नमः ४मंतविज्जाण ॥ १॥ कहइ वाणारिओ पुण्णकलसो इमं थवणु जिम दिहु तिम लिहवि मंते सभं । किंपि वित्तीइ जण . मुणवि घणदुक्खिअं तं गुणित्ता तयं हो उ जगि सुक्खि ॥ २ ॥ वाचनाचार्यपुण्यकलशगणिकृतिरियम् ।
वार्तिकोऽर्थः १४ ( भा२५ मही गाडी ) ते नयन सो सटु वश्य था. નગરમણે જય જય હુઇ. લેક સર્વ તેહના આજ્ઞાકારક હુઈ. (માયા કરઈ, જિ કાંઈ કહી જઈ સઉ કરઈ) રાત્ય વિશેષ આખ્યાય એહના શ્રીગુરૂપ્રસાદ થકી જાણવા.
१. जनयितुं° ग । २ सुसङ्घोपकारान्° क-ग । ३ °स्तौम्यहं तत्° क। ४ ° मंतति उज्जागे° ख । मंतविऊ ज्जाण' क ।