SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [श्रीपूर्णकलश तहि खोभि ही खोभि एएण जत्ता सयं कक्करा सत्त खीरदुखित्ता । लिए बीअगंडाहरा उप्पडता पुरं मिल्हि मज्झं तु वत्थेण तंता ॥३५॥ तओ पट्टणाईइ मझमि मग्गे पक्खित्तोणुजाई करेंतमि वग्गे। जिवं तेव ! ते नामु एयं मुणंतीति पासुस्स 3 ही नमस्वं कुणंती ।। ढिल्याशीर्नागकन्या नयनसुखपुरी मांडहिल्लाप्रबौन्दी श्रीसूपावन्यनेकक्षितितलतिलकग्रामवर्गेषु नन्दी । ___ वृत्तिः । गृह्यते। वस्त्रेण भूमौ अप्राप्तः आगत्य च नगरादिमध्ये चतुःपथे २निःक्षिप्यते तत्रस्थः सर्वोऽपि लोकोऽनुयायी भवति ॥३४-३५॥३६॥ ॐ चिवि चिवि स्वाहा । अनेन मन्त्रेण वार २१ सूत्रमभिमन्त्र्य खट्वापादेऽभिवध्यते शत्रणां मुखस्तम्भः । ॐ ह्री सर्वे प्रहाः सोमसूर्याङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहुकेतुसहिता मम सानुग्रहा भवन्तु, ॐ ह्री असिआउसा स्वाहा । २१ । ७ स्मृता ग्रहपीडां नाशयति । दृष्टिमहादृष्टि विदृष्टि स्वाहा । दृष्टिउत्तारणमन्त्रः । ॐ राजा मुखि राजाधिमुख वश्यमुखि वश्याधिमुखि वश्याधिमुखि ॐ श्रीं श्रीं श्रृं क्लीं क्लां सर्वजनस्य मुखद्वयं मम वश्यं कुरु कुरु स्वाहा । पानीयमभिमन्त्र्य मुखं क्षालनीयं सर्वजनवश्यता । ॐ विद्ये विद्ये गोविद्ये टगमग स्वाहा । वार २१ जिह्वप्रादिमृतकलं नीत्वा वामकरेणाधोमुखं तिलकः क्रियते सर्वजनवश्यता । वार्तिकोऽर्थः । એકેક કાંકરઈ કરી તાડીયઈ, પહેલું ૧, સાતમું ૭ અથવા ચઉથું કાકરૂ ભૂમિ અણપડિયઉ લુગડાં કરી લીજઇ, પછઈ આવી नगरमध्ये 4862, गास, पोलि, प्रभुमस्थान ते ४४२९ नामी १ °वाससा° क । २ °निक्षिपेत्° क-ख ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy