________________
गणिप्रणीतम् ]
श्रीस्तम्भनपार्श्वजिनस्तोत्रम्।
६७
जिवो हो श्री क्ली कलिकुण्डदण्डस्वामिन्नागच्छद्वि अखंड । ' परविजाच्छेदं कुरु कुरु त्त स्वाहा इति निसल्लं निरुत्त ॥ ३२ ॥ भवंती जवित्ता य तेलं तएणं पलेवाउ नाभिस्स त्थीओ' खणेणं । जिवं चाउलं भेधिया पीसि वंसा जडा पास ! ते नाम तेम पसंसा ॥ वज्जपहरणमुग्गरमुट्टिआर विन्नवउं भराडा खित्तवाल । नरनयरनारीपुरपट्टणाई वणविहरविंझंगुहिरंबराइं ॥ ३४ ॥
वृत्तिः । जिवों ह्री० ३२-३३ इत्यादि । ॐ ह्री श्री झी कलिकुण्डदण्डस्वामिन्नागच्छ आगच्छ परविद्याच्छेदं कुरु कुरु स्वाहा । वार २१ अथवा १०८ वारान् तैलमभिमन्त्र्य प्रसूतिकाले नाभिलेपे सर्वाङ्गमदने सुखेन प्रसूतिः । तथा वंशजडतण्डुलोदकेन पेषयित्वा पाने सुखेन प्रसूतिः ॥ ३२-३३ ॥ वज्जपहरण ३४ इत्यादि वृत्तेन ही खोभि ही खोभि भएतत्पर्यन्तेन मन्त्रण ककेराः ७ गंडाहरमध्यात् गृह्यन्ते, वार १०८ जपित्वा क्षीरवृक्षः एकैकेन कर्करेण ताडयते, प्रथमं कर्करं मुक्त्वा सप्तमो मध्यमो वा कर्करो
वार्तिकोऽर्थः । . जिवा ही श्री. ३२, भवंति जवित्ता य० ३३ वृत्तन विष४ ॐ ह्रो श्री वी कलिकुण्डदण्डस्वाभिमागच्छ आगच्छ परविद्याच्छेदं कुछ कुरु स्वाहा वा२ २१. १०८ भी 3 ते। भत्री स्त्रीनाभि अधाय व्यापा, स्त्री सुमध असJ. (छूट४) ॥ ३२-33 ॥ .. वज्जपहरणमुग्गर• ३४ तह्री खोभिह्नि ३५ तओ पट्टणाईइ ३६ ॐ वज्जमुग्गर तहि खोभिह्री खोभि मे भत्रने छ ह्रीं स्वाहा । ही
એણઈ મંત્રિ કરી કાકરી ૭ બેત્ર (ગડારા) ભૂમિ મધ્ય થકી લાજ, * વાર ૧૦૮, જપી મંત્રી ક્ષીરવૃક્ષ આક, અથવા રાયણિ १°बीओ° ग। २ °भिधीया क । ३ °धण° ग । ४ °विंझत्तिग। ५ °एतत्पदम् । अनेन क-ख ।