SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ६६ श्रीजैनस्तोत्रसन्दोहे [ श्रीपूर्णकलश जिवों को सुवाहेति भुजे लिहित्ता घरे वामअंगुल्लि पक्खित्तु तत्ता । वरं रोयेणा मेलि टिल्लं व कीअं जयं देइ पासे वि जं नाम लीअं ॥३०॥ ु ु जिवां ह्रीतको हूं फट् सुबाहे मिणा जाव दिन्नं फलाए सिगाहे || वसे आए ही ते नामि सव्वं अओ पासनाहुप्प किंपी अपुवं ॥ ३१ ॥ वृत्तिः । गोरोचनाभ्यां भूर्जे लिखित्वा वामकराङ्गुल्यां वीटीकृत्वा ध्रियते राजकुलादौ जयो भवति । तथा कुङ्कुमगोरोचनया तिलकं कृत्वा व्रजति राजकुलादौ जयङ्करः ॥३०॥ ँ ँ जियों ह्री० ३१ तमित्यादि । ॐ ह्रीँ को ही हूँ फट् स्वाहा । अनेन मन्त्रेण पूगफलवस्त्रपत्रकुसुमानि वार १०८ अभिमन्त्र्य यस्मै दीयते स सानुकूलो भवति । तथा हीमन्त्रः केवलोऽपि जप्यमानः सर्वाभीष्टार्थप्रदः, प्रणवादिर्नमोऽन्तश्च प्रागेव व्यावणितस्वरूपः ॥ ३१ ॥ वार्तिकोऽर्थः । સ્થાનિક, ડાવજી હાથષ્ઠ પહિરીય રાજભય દિવાનભય ન થાઇ. તથા કુંકુમગોરાચના કરી એણુઇ મ ંત્રઇ તિલક કીજઇ રાજકુલ વક્ષ્ય થાઇ, यहु ॥ ४० ॥ ु जिवाँ हाँ ४१ वृत्तनष्ठ विषध ॐ ह्रीं को ही हो हूँ फट् स्वाहा સુપારી, પાન, વસ્ત્ર, ફૂલ, ઇષ્ટ મંત્રષ્ટ કરી વાર ૧૦૮ મંત્રી કરી જેનર્જી દીજઈ તે વક્ષ્ય થાઇ. तथा ॐ हाँ नमः ये मंत्र सहा જપિયષ્ટ સ ઇસદ્ધિ થાઇ. મનેવાંછિત સંજo ॥ ૩૧ ॥ १ • पावणा क । २ वते क ग । ३ ° सर्ववाञ्छितकरः " 1
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy