________________
६६
श्रीजैनस्तोत्रसन्दोहे [ श्रीपूर्णकलश
जिवों को सुवाहेति भुजे लिहित्ता घरे वामअंगुल्लि पक्खित्तु तत्ता ।
वरं रोयेणा मेलि टिल्लं व कीअं जयं देइ पासे वि जं नाम लीअं ॥३०॥
ु
ु
जिवां ह्रीतको हूं फट् सुबाहे
मिणा जाव दिन्नं फलाए सिगाहे ||
वसे आए ही ते नामि सव्वं अओ पासनाहुप्प किंपी अपुवं ॥ ३१ ॥ वृत्तिः ।
गोरोचनाभ्यां भूर्जे लिखित्वा वामकराङ्गुल्यां वीटीकृत्वा ध्रियते राजकुलादौ जयो भवति । तथा कुङ्कुमगोरोचनया तिलकं कृत्वा व्रजति राजकुलादौ जयङ्करः ॥३०॥
ँ
ँ
जियों ह्री० ३१ तमित्यादि । ॐ ह्रीँ को ही हूँ फट् स्वाहा । अनेन मन्त्रेण पूगफलवस्त्रपत्रकुसुमानि वार १०८ अभिमन्त्र्य यस्मै दीयते स सानुकूलो भवति । तथा हीमन्त्रः केवलोऽपि जप्यमानः सर्वाभीष्टार्थप्रदः, प्रणवादिर्नमोऽन्तश्च प्रागेव व्यावणितस्वरूपः ॥ ३१ ॥
वार्तिकोऽर्थः ।
સ્થાનિક, ડાવજી હાથષ્ઠ પહિરીય રાજભય દિવાનભય ન થાઇ. તથા કુંકુમગોરાચના કરી એણુઇ મ ંત્રઇ તિલક કીજઇ રાજકુલ વક્ષ્ય થાઇ,
यहु ॥ ४० ॥
ु
जिवाँ हाँ ४१ वृत्तनष्ठ विषध ॐ ह्रीं को ही हो हूँ फट् स्वाहा સુપારી, પાન, વસ્ત્ર, ફૂલ, ઇષ્ટ મંત્રષ્ટ કરી વાર ૧૦૮ મંત્રી કરી જેનર્જી દીજઈ તે વક્ષ્ય થાઇ. तथा ॐ हाँ नमः ये मंत्र सहा જપિયષ્ટ સ ઇસદ્ધિ થાઇ. મનેવાંછિત સંજo ॥ ૩૧ ॥
१ • पावणा क । २
वते
क ग । ३ ° सर्ववाञ्छितकरः " 1