________________
गणिप्रणीतम् ] श्रोस्तम्भनपाश्वजिनस्तवनम् । ६५ ॐ नमो भगवओ पासनाहस्स थंभेउ सवाउ ईईओ जिणिंदुणाइ एमाइ। इह हि अभिभवंतु सुवाहिणा भुज्जि कुंकुमि लिहि
तिविक्खिति जिवस्सए ।॥ २८ ॥ तहा वालुआ एण अट्टत्तरेणं जबित्ता पखित्ता य खित्ते सए णं । हरे ईइ जेवं तिवं नाम तुम्हं मणो पास ! एअं पराणं च अम्हं ॥२९॥
वृत्तिः । ॐ नमो० २८.२९ ॐनमो भगवओ पासनाहस्स थंभेउ सव्वाओ वि ईईओ। जिणाणाए मा इह अभिभवंतु स्वाहा । एष मन्त्रो १०८ जप्त ईतेः १ उपशमं करोति । यत्र क्षेत्रे अनेन १०८ वार जपित्वा वालुका सभस्माक्षता प्रक्षिप्यते । तथा अयमेव भूर्ज संलिख्य कुंकुमेन स्तम्भे बध्यते तत्र ईतयो न भवन्ति ॥२८॥२९॥ जिवों को सुवाहे ३० इत्यादि। ॐ को स्वाहा । अयं मन्त्रो रविवारे कुङ्कम
वातिकोऽर्थः । ॐ नमो २८ वृत्तन ४ि ॐ नमो भगवओ पासनाहस्स भेउ सव्वाओ ईईओ निणाणाए मा इह अभिभवंतु स्वाहा ये मत्र વાર ૧૦૮ જપિજઈ ઇતિ ઉપસમઈ. જિઈ ક્ષેત્ર ઇતિ હવઈ તિહાં એ મંત્ર કરી વાર ૧૦૮ વાલૂ, ભસ્મ, અક્ષત મંત્રી કરી નાંખિયઈ, તથા એ મંત્ર ભૂજ પત્રિ યકર્દમ કરી લિખી ક્ષેત્રમાણે થાંભલઈ બાંધીયઈ. ઇતિ જાઈ ! ૨૮ર૯ છે
विवो कॉ० ३० वृत्तन विष/ ॐ को स्वाहा साहित्यकार કુકમઈ કરી ભૂપત્રિ એ મંત્ર લિખિ રક્ષાવિધાન કરી મુદ્રિકા
१ °अस्मिन्नष्टोत्तरशते जापे ईत्युपशमः ° क-स्त्र ।
य