________________
श्रीजैनस्तोत्रसन्दोहे [श्रीपूर्णकलशहिलि हिलि विज्जाए तहा रिउदलदप्पं पणासेउ स्वाहा ॥२६॥ ॐ हिलि हिलि नामिण मंतिण बंदिमुक्ख जिम होइ सरंतिण । तह हाहह नहु इणि सिद्धिहिं तिम तुह पासनाम बहुबुद्धिहिं ॥२७॥
__ वृत्तिः । एकचित्तेन गुणिते सति समरे२ प्रहारा न लगन्ति । ॐ नमो रत्लत्रयाय मोचिनि ! मोचिनि ! मोक्षिणि ! मोंक्षिणि ! मिलि मिलि मोक्षय मोक्षय जीवं स्वाहा । सततं जापेन बन्दिमोक्षः । तथा ओ चामुण्डे ! चक्रपाणे ! हुं फट् ठः ठः स्वाहा । बद्धो मुच्यते । निगदादि भज्यते । अयं मन्त्रो जप्यते तथा ॐ हरि खिल्ल गरुडखिल्लं चामुण्डा खिल्लं दुष्ट पिशुन चिल चिलान्त ऊर्ध्व फाटि । मरइ, बन्धमोचनं स्मरणजलपानउंजनादिभिः परकृतकार्मणादि नश्यति । इदमपि वृत्तसूत्रेऽनुक्तं सप्रभावम् ॥२६॥२७॥
वार्तिकोऽर्थः । એ મંત્ર એકાગ્રચિત્તિ ગુણિયઈ, બંદિ વિષઈ માર્ગે જતાં પ્રહાર ન साग. तथा ॐ नमो रत्नत्रयाय मोचिनि ! मोचिनि ! मोक्षिणि ! मोक्षिणि! मिलि ! मिलि ! मोक्षय मोक्षय जावं स्वाहा से मात्र निरंतर १४४ arrior मधिमोक्ष या. तथा ॐ चामुण्डे ! चक्रपाणे ! हुं फट ठः ठः स्वाहा माथि छू. मेरी बेट४ तथा ॐ हरिखिल्लं गरुडखिल्लं चामुण्डाखिल्लं दुष्ट पिशुन चिलचिलांति ऊर्ध्व फाटि मरइ महिमायनमत्र. એ મંત્ર સ્મરણ કીધઈ તથા ઈશુઈ મંત્રી પાણી મંત્રી પાવિયાં, ઉજિયઈ, તઉપરાયું કીધું કામણ દેષ જાઈ. એ પુણિ મંત્ર પ્રસંગાગત | ૨૬૨૭ |
१ °जमइलि° क। २ °सन्धिसमये फ-ख । ३ °बंधस्स मोक्षणी जापसन्त्या° क-ख । ४ °बन्धं मोचयति, निगडानि भजयेत् क-ख । ५ मध्यान भार न ५४४° ग ।