________________
गणिप्रणीतम् ] श्रीस्तम्भनपार्श्वजिनस्तवनम् । ६३ जिवं ॐ हरे र्भिमद्विश्च चक्षुः सुवाहेति पूगं कृतं कटकटाक्षं । हरे दंतदोसं प्रजप्येह निदा खणे तक्खणे तेव ! ते पास ! मुद्दा । जिवं सेयवंझाइ कंकोडियाए जिवासंधिना गावि दुद्धे कियाए । हवे पुत्त इत्थीण सिद्धीइ जोगे तिवं पास ! ते नाम झायंति लोगे॥ बंधस्स मुक्खकरणी वासरजप्पं सहस्सजावेणं ।
वृत्तिः । ॐ हर द्वि० २४ इत्यादि, हर हर भ्रम भ्रम चक्षुः स्वाहा । वार १०८ पूगीफलान्यभिमन्यन्ते, स्वापकाले तत् खण्डं मुखे क्षिप्त्वा सुप्यते ततो दन्तकडकडाटो न भवति ॥ २४ ॥
जिवं सेत० २५ इत्यादि, श्वतवन्ध्याककोंटिकामूलं एकवर्णगोदाघेन सह पिबेत् वन्ध्या गर्भ धारयति । एवमश्वगन्धामूलमपि । परं स्नानानन्तरं कार्यम् ॥ २५ ॥
बंधस्स २६-२७ इत्यादि। ॐ हिलि हिलि नमः स्वाहा इतिपर्यंत प्रतिदिनं सहस्रमेकं गुण्यते शीघ्रं बन्दिमोक्षो भवति । तथा हा ह हा इति
. वार्तिकोऽर्थः । जिवं ॐ हरद्वि २४ वृत्तन विष हर हर भ्रम भ्रम चक्षुः स्वाहा એણુઈ મંત્રઈ કરી વાર ૧૦૮ સુપારી ફાલિ મંત્રી મુખ મળે ઘાલિઇ ३२७३१ २७४ २४
जिवं सेत० २५ .वृत्तनध विष, श्वेतवध्या अनी १४ એકવણું ગાઈના દુધસેતી ઋતુસ્નાન કિયાં પછી પાઇજઈ તઉ વંધ્યા ગર્ભ ધરાઈ, ઈમ આસગંધા મૂળ પુણિ પાઈજઈ, ગર્ભ થાઈ, પર ઋતુ સ્નાનાનંતર દિન ૩ ફિજઈ તથા ઉંધાડૂતી પંચાંગ છાયાશુષ્ક કીજઇ. ર ટાંક મધુર્યે ગોળી બાંધીયઈ. ૬ ઋતુસમયે વંધ્યા પણ ગર્ભ ધરઈ. મેં ૨૫ છે ___बन्धस्स २६-२७ ॐ हिलिहिलि नमः ति पर्यंत मे महिन प्रति स&M में गुणियध, पब्लुि धि भाक्ष या. तया हाहहा