________________
. ६२
श्रीजैनस्तोत्रसन्दोहे
[ श्रीपूर्णकलश
जिवं पास ! ते नामु एवं मुणित्ता जि लीणा सुही ते हुआ झत्ति सत्ता ॥ एहु उग्गए सूरो एए झिज्झति तिमिरसंघाया । नलिणीवणो विबुद्धो अमुगस्स जरं पणासेउ स्वाहा ॥ २२ ॥ सयं मंतु अट्टुत्तरं जस्स नामं भणेवी गुणिजंतु तं निव्विरामं । हरेई अ सत्तावरी जिम्व हत्थे सिया पास ! ते तेव ! नामत्थि सत्थे ॥ वृत्तिः ।
यथा यथा ताडयते स्फाटयते तथा तथा शाकिनी क्रन्दमाना मुञ्चति । अथवा अनेन हस्तवाहनेऽपि शाकिनीभूत प्रेत पिशाचादीनां नाशः स्यात् निश्चयेन बहुशो दृष्टप्रभावोऽयमनुक्तोऽपि लिखितः ॥२१॥
ॐ एह जु २२ इत्यादि० इयं मन्त्रगाथा १०८ यस्य नाम्ना गुण्यते तस्य 'ज्वरं प्रणश्यति । तथा शुष्कशितावरीखण्डं हस्ते बद्ध ज्वरं नाशयति । २२ । २३ ।
वार्तिकरूपोऽर्थः ।
२,४,६ था त शाहिनी घोष लव, मना ०४३ १,३,५,७ વિષમ ઉપરિ તરિ આવર્ષ ત ભૂતોષ જાણિવ', અનઇ જઉ ૧ માત્ર ન તરષ્ઠ ત કાઇ દેષાશ્રય નહીં. મ શાકિની, ભૂતના દાષ જાણી એણુઇ મંત્ર કરી છ વાર ઠાલો ઉખલ મંત્રી કરી ( ખાંડીયઈ ) તાડીય, જિમજિમ લુગડું મુસલસ્યું ફ્રાડિય’ તિમતિમ શાકિની નાસી જા. અથવા ઉજિયઇ, ઝાડિય’ શાકિની ભૂતદોષ નિવઇ નિશ્ચય કરી. ઘણીવાર દૃષ્ટ પ્રત્યય એ મત્ર सत्यम् . भगुम्यो सिफ्यो छे. ॥ २१ ॥
૨ ૬ દુજી ઇત્યાદિ ૨૨ ગાથા પ્રકટા, એ ગાથા જિષ્ણુરો નામ લેખક ૧૦૮ વાર ગુણીજ' તિરો જવર જાઈ. તથા શુષ્ક શિતાવરી હાથિ બાંધી જઇ જવર જાઈ. ॥ ૨૨ ॥ ૨૩ ॥
१ ० ज्वरो याति क ख । २ • गितां लूला, अपर न ५उछ त शाहिनी घोष नही. भूत होष पिए नहीं° ग ।