SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ गणिप्रणीतम्] श्रीस्तम्भनपार्श्वजिनस्तवनम् । ५५ जु रांतरी रूंतरौं रः सुवाहा हरे कामलं उंजियंणेण वाहा । तहों क्षीति होतं सिरस्सावि पासो हरिजा दुहं पत्तनिव्वाणवासो॥८॥ मिरोया वया कुटू पत्था बिभीया तमिजाण सखाण नाही अकीया । अयाजोइ पीसेवि गोली अ छाए परंतं जणे अक्खिरोगा जियाए॥९॥ वृत्तिः सघृष्य डङ्के दीयते स्वर्जरकविषं तत्क्षणादेव व्रजति । ॐ ठः ठः स्वाहा । वार २१ हस्तवाहने श्वानविषोपशमः ।। ७ ॥ जु ॐ रांत ८ इत्यादि । ॐ रां री रूं रौं रः स्वाहा । वार २१ उंजने कामलवातोपशमः । तथा ॐ क्षा क्षीं क्षः हः शिरोऽतरुपशमः ॥८॥ मिरीया वया ९ इत्यादि०, मरीच-वचा-कुष्ठ-पथ्या-बिभीतकमिज्जाशङ्खनाभिसममात्रया मेलयित्वाऽजामूत्रेण पेषयित्वा शतभिषक्नक्षत्रे गुटिकाः कृत्वा छायायां शोष्यन्ते, ताभिश्चक्षुरञ्जने नेत्ररोगोपशमः । मरीच-मणशीलसममात्रयाऽजामूत्रेण सह पेषयित्वा गुटिकाः कारयेत् , पानीयेन सह चक्षुरञ्जने चक्षुरोगोपशमः ॥ ९ ॥ वार्तिकोऽर्थः । એણઈ મંગિ કરી ઝાડિયઇ કાનખજૂરાની વિસ ઉતરઈ. તથા કઈ વડી (કઉંચીની જડ) પાણી સંવાતિ ઘસી ડંકિ દીજઈ કાનખજૂરાનઉ વિસ ઉતરઈ. ॐ ठः ठः स्वाहा वार २१ हाय वालियर्थ श्वान विस उत२५.७ जु ॐ धाति । 'वृत्तन विष: ॐ रां रौं ६ रा रः स्वाहा वार २१ । ही भणो गय८. ॐ क्षां क्षीं क्षः हः स्वाहा हायस्यु મંત્રી જઈ મઘવાય જાયઈ. માથઉ દૂખતઉ રહઈ છે. ૮ ! मिरी०९ भिरी, १, ४, १२३४, मेहमीर, मनामि यता ઔષધ સમમાત્રા મેલી છાલીમૂત્રર્યું ગોળી કી જઈ, છાંહડી સુકાવીજ દેખતે નક્ષત્ર (શતભીખા) પાણી સંઘાતિ ઘસીને નેત્રાંજન કીજઇ नीसिनाम नत्र .. १°रोगे जिवाए क।२ °अर्द्धशिरोऽतिनाशः' क। ३ °31 °ग।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy