________________
५४
श्रीजैनस्तोत्रसन्दोहे [श्रीपूर्णकलशजु ॐ भूरु भूरेत्यतो वांत साहा वडीनं कवित्थस्स खज्जूर बाहा। जिवं सागजो बाहा ठठो वांतसाहा हरेई स पासो हविजह्म नाहा ॥७॥
वृत्तिः । याति। यदुक्तं विजयप्रकरणे–'अह १लंगलीअ मूलं आलेवे हणइ विच्छिआण विसं ।' ____ तथा ॐ हृदये ठः ठः, ललाटध्याने डङ्कादपि वृश्चिक उत्तरत्ति । इति। तथा कासपमर्दिकामूलं उर्व स्पृश्यते तदा चटति, अधो वा नीयते तदा उत्तरति । सुमुहूर्ते ग्राह्यम् । इदमप्यनुक्तम् ॥ ६ ॥
जु ॐ भूरु ७ इत्यादि । ॐ भूरु भू स्वाहा । वार २१ हस्तवाहनं क्रियते २खर्जूरकविषनाशः । तथा कपिकच्छूवटिका पानीयेन सह
__ वार्तिकोऽर्थः । शवराय शङ्ख वादय वादय ह्रीं फट् स्वाहा वा२ २१ आणि भत्रिरी વાલૂકા મંત્રી ઘર મળે નાંખીયઈ ગૃહથકી સર્પ નીકળી જાઈ.
ઈતિ મંત્ર ૩ અનુક્ત સોપયોગ લિખિત છે ૫ છે
जहा ॐ तु १ वृत्तन विष ॐ कं खं फट् स्वाहा મંત્રિ કરી વીંછું વિષ ઉતરઈ. જંગલી (ઉત્તર વારૂણ, બીજઉ નામ દૂધેલી) મૂલ પાણી સંઘાતિ ઘસી કરી કિ લગાડી જઈ વિઠ્ઠ વિસ उत२४. ॐ हृदये ठः ठः मे मंत्र गुहारे, तिवारे काटन। ध्यान કીજે. વીછીને વિષ ડંક સુધી ઉતરે. તથા કાસમર્દિકની જડ ઉંચી ઉંચી ફરસી જઈ તઉ વિષ ઉંચાઈ ઉંચઉ ચડઈ. નીચી નીચીફરસી જઈ તઉ વિષ ઉતરઈ, પર રૂડઈ દિહાડઇ, રૂડઈ મુહૂર્તઇ લીજઈ એમ આમ્નાય અત્ર અણકહ્યા લિખ્યા છઈ છે ૬ છે
ॐ भूरु• यति ७ वृत्तन विष/ ॐ भूरु भूरु स्वाहा वा२ २१
१ नंगलीअ° ख । २ °खर्जुरकविषोपशमो भवति° क-ख । ३ °से पीछी मात्र ग ।