SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ गणप्रिणीतम्] श्रीस्तम्भनपार्श्वस्तवनम् । जहा उनमोऽतोऽपि रत्नत्रयाय ततश्चामले ! विमले ! स्वायहाय । विसं उंजिभ सप्पकरं हरेई तहा नामु ते पास ! सिद्धिं समेई ॥५॥ जहा उ तु कं खं फटो वांत साहा विसं लंगेली मूल जे आलिढाहा । करंताण नासेइ नामस्स जावो तुहं पास ! तेणं अचिंतप्पभावो ॥६॥ वृत्तिः । जहा ॐ नमो ५ इत्यादि । ॐ नमो रत्नत्रयाय अमले ! विमले। स्वाहा । १०८ हस्तवाहनं क्रियते अभिमन्त्रितवारिपानं च सर्पविषनाशः। कदाचित् कोऽपि विषं चटापयति तदा तस्य विषमन्त्रोऽयम्४ 'ही हूँ ह्रः' अनेन वार ५२१ तथा १०८ हस्तवाहने विषबन्धः। तथा 'क्षः' इति स्मर्यते सर्पो न लगति । तथा ॐ कुरुकुल्ले ! मातङ्गशबराय शङ्ख वादय वादय ही फट् स्वाहा । ५मान्त्रतवालुकाक्षेपे गृहात् सपों नश्यति । इति मन्त्रत्रयं वृत्तेऽनुकमपि सोपयोगित्वाल्लिखितम् ॥ ५ ॥ जहा ॐ तु कं ६ इत्यादि । 'ॐ कं खं फट् स्वाहा' ७वृश्चिकविषं नश्यति । तथा लागलीमूलं पानीयेन संघृष्य डंके देयं वृश्चिकविषं वार्तिकोऽर्थः । जहा० ५ वृत्तन विष/ ॐ नमो रत्नत्रयाय अमले विमले स्वाहा એણઈ મંત્રઈ વાર ૧૦૮ કલવાણ કરી પાવિયાઈ સપવિષ નાશમાં, या२४ ४ तनध विष 13 तहन ही हूं ह्रः ४शि મંત્રિ કરી વાર છારના૧૦૮ હાથ ઝાડીયઈ વિષ ઉતરઈ તથા ક્ષા धति मात्र समरि स५ न सा तथा ॐ कुरुकुल्ले ! मातङ्ग १ नंगली क-ग। २ °बालिहाहा क-ग। ३ °पानीयमत्रिमन्त्र्य पाय्यते' क-ख । ४ °यथा' ख । ५ °वालुकाऽभिमन्त्र्य वार ... .२१ गृहे क्षिप्यते° क-ख । ६ °त्रयमप्येतदनुक्तं क-ख । ७ °वृश्चि कविषमन्त्रः क-ख । ८ ° उत्तरति° क-ख । ९ डायरयुं ॥२ ॥४, .. अथवा 36 ४.
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy