________________
~
श्रीजैनस्तोत्रसन्दोहे [श्रीपूर्णकलशमिरिया मणाईसिला जाइमुत्ते
जिवं पीसि चक्खू अ अंजीय सुत्ते । भरी अंखि पुल्लं बहेडाण बीअं हरे सिंघवं संखनाही जितेअं ॥ १०॥ तहा तुझ नामस्स भेसजजोगे हरेई अ अन्नेवि अक्खीण रोगे । अभो अग्गए पासधन्नंतरीसो महं फोरिअं होइ लोए विमीसो ॥११॥
वृत्तिः । तथा-विभीतकबीजानि सैन्धवं शङ्खनाभिश्च सममात्रा सूक्ष्मं चूर्ण कृत्वा नेत्राजने पुष्पकं याति । तथा शर्करासमुद्रफेनयुता सममात्रचूर्ण कृत्वा नेत्राजने पुष्पकं याति । तथा कदलीमूलं अश्वमूत्रेण घृष्ट्वा नेत्राउने - जनमात्रेण नीलीनाम रोगो याति । एतदोषधद्वयं सोपयोगित्वादनुकमप्युक्तम् ॥१०॥
डुंगर ११ इत्यादि. यथेयं गाथा सूर्यवायुहत्री, तथैष, मन्त्रः-जिवं सुज्जवायं (गा° १२ ) इत्यादि ।
वार्तिकोऽर्थः । मिरीया मणासीलजाई० १० भिरी, भासिय, महे, सैंधव, શંખનાભિ, અજામૂત્ર ગેલી ૧૪ દિન અંજને સર્વ નેત્રરોગ જાઈ સત્ય છે
મિરચ ૧ મણસિલ ૨ જાઇર ફૂલ ગળી ફૂલઉ જાઈ સિંધવ, બહેડામજી, શંખનાભિ એ ૪ બરાબર મેલી છાલીમૂત્રસ્ય ગોળી કરી. છહ સુકવીયઈ, અંજન કી જઈ; ફૂલી જાઈ શાકર, સમુફેણ સમમાત્રા ચૂર્ણ કી જઈ આંખિ આંજીયઈ ફૂલઉ જાઈ. કણયરમૂળ ઘોડાના મૂત્રસ્યું ઘસી આંખિ આંજીયઈ નીલબિંદ જાયઈ. એ ઔષધ मे मया सिध्या ७४. ॥ १० ॥
तहा तुम्ह नामस्स भेसज्ज० मे मे वृत्त प्राय गणिया. ११