SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [श्रीपूर्णकलश [११] श्रीपूर्णकलशगणिप्रणीतं मन्त्रयन्त्रादिगर्मित श्रीस्तम्भनपार्श्वजिनस्तवनम् । जसु सासणदेविवएसि कयाभयदेवगुरूहि पइद्वतया । अरिथंभणए अरिभणए पुरि पासमिमं थुणि पुण्णकए ॥१॥ स्वोपशा वृत्तिः। जं संथवणं विहियं तस्स य टिप्पेमि किंचि मंताई। उवयारत्थं संघे संभरणत्थं च अप्पस्स ॥ १ ॥ जुमोणेण०२ इत्यादिद्वितीये वृत्ते-'ॐ ह्री नमः' इति श्रीजिनदत्तसुरोणां मूलविद्या । तथा च 'श्रीजिनदत्तसूरिपादैरेवोक्तम्" वर्णान्तः पार्श्वजिनो रेफस्तदधः स धरणेन्द्रः । तुर्यस्वरः सविन्दुः स भवेत् उपद्मावतीसंज्ञा ॥ त्रिभुवनजनमोहकरी विद्येयं प्रणवपूर्वनमनान्ता ।। एकाक्षरेति सङ्घा जपतः फलदायिनी नित्यम् ॥" ( श्रीमल्लिषेणसूरिविरचिते श्रीभैरव पद्मावतीकल्पे ३देव्याराधनक्रमे गा. ३३३३४) वार्तिकोऽथों लिख्यतेजुमोणेण त्या द्वितीय वृत्तन विष/ ॐ ह्रीं नमः धति શ્રીજીનદત્તસૂરિ મૂળ વિદ્યા મંત્ર. કાર્યસિદ્ધિદાયક શ્રી પાર્શ્વનાથ ધરણે પદ્માવતી સાધન મારા १ तैरवोक्तम् • क-ख-ग । २ गणधरेन्द्रः । ग । ३ °देवी ॥ग।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy