________________
श्रीजैनस्तोत्रसन्दोहे [श्रीपूर्णकलश
[११] श्रीपूर्णकलशगणिप्रणीतं
मन्त्रयन्त्रादिगर्मित श्रीस्तम्भनपार्श्वजिनस्तवनम् ।
जसु सासणदेविवएसि कयाभयदेवगुरूहि पइद्वतया । अरिथंभणए अरिभणए पुरि पासमिमं थुणि पुण्णकए ॥१॥
स्वोपशा वृत्तिः। जं संथवणं विहियं तस्स य टिप्पेमि किंचि मंताई। उवयारत्थं संघे संभरणत्थं च अप्पस्स ॥ १ ॥
जुमोणेण०२ इत्यादिद्वितीये वृत्ते-'ॐ ह्री नमः' इति श्रीजिनदत्तसुरोणां मूलविद्या । तथा च 'श्रीजिनदत्तसूरिपादैरेवोक्तम्" वर्णान्तः पार्श्वजिनो रेफस्तदधः स धरणेन्द्रः ।
तुर्यस्वरः सविन्दुः स भवेत् उपद्मावतीसंज्ञा ॥ त्रिभुवनजनमोहकरी विद्येयं प्रणवपूर्वनमनान्ता ।।
एकाक्षरेति सङ्घा जपतः फलदायिनी नित्यम् ॥" ( श्रीमल्लिषेणसूरिविरचिते श्रीभैरव पद्मावतीकल्पे ३देव्याराधनक्रमे
गा. ३३३३४) वार्तिकोऽथों लिख्यतेजुमोणेण त्या द्वितीय वृत्तन विष/ ॐ ह्रीं नमः धति શ્રીજીનદત્તસૂરિ મૂળ વિદ્યા મંત્ર. કાર્યસિદ્ધિદાયક શ્રી પાર્શ્વનાથ ધરણે પદ્માવતી સાધન મારા १ तैरवोक्तम् • क-ख-ग । २ गणधरेन्द्रः । ग । ३ °देवी ॥ग।