SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ गणिप्रणीतम् ] श्रीस्तम्भन पार्श्वजिनस्तोत्रम् । ५१ जुमोणेण ँ ही नमोऽणेण मंते मगोवंधियं झत्ति देई सरंते । स ते मे जिणो पासु इटुं करिजा मणोवंछिआ लच्छि सिद्धी उ 'दिजां ॥ २ ॥ जु कोपं धुरे हंस हंसेण मंते विसं नासए थावरं भत्तिमंते । अयावारि - हिंगू - वजाजोगि जेवं भुअंगस्स झायामि तं पासदेवं । ॥ ३ ॥ वृत्तिः । , जु कोपं धुरे ३ इत्यादि - ' कोपं हंसः हंसः वार १०८ अनेन मन्त्रेण पानीयमभिमन्त्र्य पाय्यते हस्तवाहनं च क्रियते स्थावरविषनाशः । तथा - हिंगु वचा सममात्रा सूदमीकृत्य अजामूत्रेण सह पातव्यं ४सर्पविषनाशः । स्थावरविषये किञ्चिदनुक्तमपि दृष्टप्रत्ययत्वाद् लिख्यते - 'हउं सिव हउं संकरु हउं सुपरम तात 'विषहरं विष खाउं विस अवलेवणि करडं जादिसि चाहउं सा दिसि निर्विस करउं हरो हर: सिव नास्ति विसु ।' स्थावरविषभक्षणमन्त्रः । भक्षिते वा कालापानीयं पातव्यं वार २७ अभिमन्त्र्य पाय्यते ७ विषनाशः । नीलकंठमहि रावण कंठह विस हरइ जाहि विससउखंड तं संकरसइ भगइ हरो हरः शयः नास्ति विषं । भक्षिते विषे मुखे चरचराटो भवति । अनेन वार ७ अभिमन्त्रय कण्ठे बध्यते सुस्थो भवति ॥३॥ ' वार्तिकोऽर्थः । जु कोपं धुरे छत्याहि 3 वृत्तन विषध कोपं हंस हंस वा२ १०८ પણ મ ંત્રિ કરી જય અભિમંત્રી કરી પાયઇ, હાય વાહિયઇઝાડિય” સ્થાવર વિષે ઉતરo. ॥૩॥ ० ० १° सुहसिद्धिविज्जा ग । २ 'जल' क ख । ३ ° स्थावरविषोपशमो भवति । क ख । ४ सर्पदष्टविषोपशमो भवति । क - ख । .५ ° येऽनुकमपि दृष्टप्रत्ययमाह क ख । ६° विस रंजउं क । विसरह उजडं ख । ७ ● निर्विषः स्यात् क ख । ૮ ॰હાથસ્યું ઝાડા हीन ४. सायविष उत२४. ग । 0
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy