SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [श्रीमेरुतुङ्ग [१०] श्रीमेरुतुङ्गमरिविरचित श्रीपार्श्वनाथस्तोत्रम् । ॐ नमो देवदेवाय नित्यं भगवतेऽहते ।। श्रीमते पार्श्वनाथाय सर्वकल्याणकारिणे ॥१॥ ही रूपाय धरणेन्द्रपद्मावत्यर्चिताङमये। सिद्धातिशयकोटीभिः सहिताय महात्मने ॥ २ ॥ अट्टे मट्टे पुरो दुष्टविघटे वर्णपङक्तिवत् । दुष्टान् प्रेतपिशाचादीन् प्रणाशयति तेऽभिधा ॥ ३ ॥ स्तम्भय स्तम्भय स्वाहा शतकोटिनमस्कृतः अधमत् कर्मणां दूरादापतन्तीविडम्बनाः ॥ ४ ॥ नाभिदेशोद्भवन्नाले ब्रह्मरन्ध्रप्रतिष्ठिते । ध्यातमष्टदले पद्मे तत्त्वमेतत् फलप्रदम् ॥ ५ ॥ तत्त्वमत्र चतुर्वर्णी चतुर्वर्णविमिश्रिता । पञ्चवर्णक्रमध्याता सर्वकार्यकरी भवेत् ।। ६ ॥ क्षिप उ स्वाहेति वर्णैः कृतपञ्चाङ्गरक्षणः । योऽभिध्यायेदिदं तत्त्वं वश्यास्तस्याऽखिलाः श्रियः ॥७॥ पुरुषं बाधते बाढं तावत् क्लेशपरम्परा । यावन्न मन्त्रराजोऽयं हृदि जागर्ति मूर्त्तिमान् ।। ८॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy