________________
श्रीजैनस्तोत्रसन्दोहे [श्रीधर्मघोषधूम्राभमथोचाटे कृष्णाभं मारणं विनिर्दिष्टम् । मोक्षार्थं व्योमाभं ध्येयं श्रीपार्श्वनाथजिनम् . ॥ ७ ॥ यो योगी श्रावकः साधुः शुक्लध्यानपरायणः । ध्यायति श्रीजिनं देवं वामेयं भुजगावृतम् ॥८॥ भूतप्रेतपिशाचाद्यो नालम्भूष्णुस्तदग्रतः । नित्यावेलाकृतो रात्रिस्तथैकान्तरस्यन्तरः (?) ॥९॥ त्रि-चतुर्थ-पक्ष-मास- षण्मास-व्यन्तरादिकाः। ज्वराः सर्वेऽपि नश्यन्ति वातपित्तकफोद्भवाः ॥१०॥ डाकिनी शाकिनी चण्डी याकिनी राकिनी तथा । लाकिनी नाकिनी सिद्धा सप्तधा शाकिनी स्मृता ॥११॥ एतेषां खलु ये दोषास्ते सर्वे यान्ति दूरतः । चिन्तामणिसुचक्रस्थपार्श्वनाथप्रसादातः ॥१२॥ विलिख्य काञ्चनस्थाले श्रीखण्डेन घनेन च । चिन्तामणिमहच्चक्रं दर्भमूलेन योगिना ॥१३॥ लिखनीयमिदं चक्रं गन्धधूपादिपूजितम् । जातिपुष्पसहस्रेण मूलमन्त्रेण पूजितम् प्रक्षाल्याथ च दुग्धेन वारिणा वा प्रयत्नतः । ज्वरदोषादिभिर्मस्तं पात्रं पातव्यमेव हि ॥१५॥ एवं सप्तदिनान्याशु पुष्पजाप्यपुरस्सरम् । पीतं हि रोगदोषादीन् विनाशयति निश्चितम् ॥ १६ ॥