________________
wwwwwwwwwwwwwwwwwwwwwwww.rrmmmmm
सरिप्रणोतः] श्रीचिन्तामणिकल्पः। दिभिः सुगन्धद्रव्यैः पूर्वलिखितपटसन्दर्शनेन श्रीपार्श्वनाथस्य जन्मकल्याणकदिने जन्मनक्षत्रे च सूरिणा शिष्येण च कृतस्नात्रेण ब्रह्मचर्योपवासरतेन च सदशवस्त्राभरणेन साधिष्ठायकश्रीपार्श्वनाथप्रतिमाकृतपञ्चामृतस्नात्रपूजोपचारेण तदने बलिधूपनैवेद्यपूजापूर्व एष मन्त्रः प्रदातव्यः । अस्य करजापो लक्षमेकं कार्यः । पुष्पजापः श्वेतजातिपुष्प २४००० ततः सिद्धिः । सर्वकर्मकरः।
श्रीचिन्तामणिकल्पसारः।
अष्टदलपद्मकोशे श्रीमत्पाश्च जिनेश्वरं न्यस्य । नागेन्द्रविधृतछत्त्रं प्रियमुपत्रावदाताङ्गम् ॥१॥ विजयाजयात्तचमरं वैरोट्यावन्दितं विगतमोहम् । सत्प्रातिहार्यकलितं देवीपद्मावतीपूज्यम् ॥२॥ श्रीपार्श्वयक्षसकलत्रसंस्तुतं चाष्टनागकुलकलितम् । विद्यादेवीषोडशपरिकरितं ध्याययेद् देवम् ॥३॥ प्रणवं न्यस्य ललाटे जिनस्य गोक्षीरचन्द्रकरतुल्यम् । . मायाबीजं हृदये ध्येयं तरुणार्कबिम्बनिभम् ॥४॥ हरिकान्ताया बीजं काञ्चनवर्ण निधाय पदकमले । अहमिति देवबीजं ध्येयं शिष्यैर्गुरोर्वचसा ॥५॥ शान्तिकपौष्टिकहेतोः श्वेतं ध्यायेच्छशाङ्ककरकल्पम् । पीतं स्तम्भादिविधौ वश्याकृष्टौ तथा रक्तम्