________________
३४
श्रीजैनस्तोत्र सन्दोहे
विद्या सौभाग्यमारोग्यपुत्रप्राप्तिविभूतयः । कल्याणं सफलं विद्धि करुणां च कुटुम्बितः दश त्रिंशद्विशहितैः सहस्रैर्लक्षयाथवा ।
जपेद् यः परमं मन्त्रं स प्राप्नोति शिवालयम् विधाय सकलां पूजां प्रभोश्चिन्तामणेरपि । ढौकयित्वा च नैवेद्यं जलताम्बूलसंयुतम् ततः कर्पूरफालीनि घण्टान। दपुरस्सरम् । आरात्रिकं विधायोच्चैर्मङ्गलं च प्रभोः पुरः लवणाञ्चलमुत्तार्य स्तूयात् स्तोत्रैः सदण्डकैः । पञ्चाङ्गप्रणतिं कृत्वा योजयेत् करसम्पुटम् माता पिता जगत्राता भ्राता स्वामी त्वमेव मे । त्वमेव जीवितं नाथ ! भूयो जन्मनि जन्मनि श्रीमानतुङ्गशिष्येण धर्मघोषेण सूरिणा । रचितोऽनघकल्पोऽयं चिन्तामणिजगत्प्रभोः
[ श्रीधर्मघोष
॥ ४१ ॥
॥। ४२ ।।
॥ ४३ ॥
[ ३ ] अधुना चिन्तामणिसम्प्रदायः ।
|| 88 ||
।। ४५ ।।
॥ ४६ ॥
॥ ४७ ॥
७
ॐ ह्री श्री अर्हं नमिऊग पास विसहर वसह जिणफुल्लिंग ही
नमः । एष मूलमन्त्रः ।
चिन्तामणिचक्रं वहिकापट्टे कुङ्कुमगोरोचनाकस्तूरिकाकर्पूरा